पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४१८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२. अधिष्ठान-~-इच्छा-द्वेष, सुख-दुःख और ज्ञान श्रीमद्भगवद्गीता नादीनि क्रियाकत णि कारकाणि आत्मत्वेन कर्ता-क्रिया आदि कारकोंको, आत्मभावसे देखने- पश्यतः अशेषकर्मसंन्यासः संभवति। तद् एतद् वाला अज्ञानी, संपूर्ण कोका अशेषतः त्याग नहीं कर उत्तरैः श्लोकैः दर्शयति- सकता। यह बात अगले श्लोकसे दिखलाते हैं - पञ्चेमानि महाबाहो कारणानि निबोध मे। सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥ पञ्च इमानि वक्ष्यमाणानि हे महाबाहो हे महाबाहो ! इन-आगे कहे जानेवाले पाँच कारणानि निर्वर्तकानि निबोध मे मम इति । कारणोंको अर्थात् कर्मके साधनोंको, तू मुझसे जान । उत्तरत्र चेतासमाधानार्थ वस्तुवैषम्य- अगले उपदेशमें अर्जुनके चित्तको लगानेके प्रदर्शनार्थं च तानि कारणानि ज्ञातव्यतया लिये और अधिष्ठानादिके ज्ञानकी कठिनता दिखाने के लिये, उन पाँचों कारणों को जाननेयोग्य स्तौति । बतलाकर, उनकी स्तुति करते हैं। सांख्ये ज्ञातव्याः पदार्थाः संख्यायन्ते जिस शास्त्र में जाननेयोग्य पदार्थों की संख्या यसिन् शास्त्रे तत् सांख्यं वेदान्तः। कृतान्ते । ( गणना ) की जाय उसका नाम सांख्य अर्थात् इति तस्य एव विशेषणं कृतम् इति कर्म उच्यते वेदान्त है । कृतान्त भी उसीका विशेषण है। 'कृत' कर्मको कहते हैं, जहाँ उसका अन्त अर्थात् जहाँ तस्य अन्तः कृतस्य परिसमाप्तिः यत्र स कर्मोकी समाप्ति हो जाती है वह 'कृतान्त' है- कृतान्तः कर्मान्त इति एतत् । “यावानर्थ यानी कर्मोंका अन्त है । 'यावानर्थ उदपाने' उदपाने सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते | सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते' इति आत्मज्ञाने सजाते सर्वकर्मणां निवृत्तिं इत्यादि वचन भी आत्मज्ञान उत्पन्न होनेपर समस्त दर्शयति । कोंकी निवृत्ति दिखलाते हैं । अतः तसिन् आत्मज्ञानार्थे सांख्ये इसलिये ( कहते हैं कि) उस आत्मज्ञानप्रद कृत्तान्त वेदान्ते प्रोक्तानि कथितानि सिद्धये कृतान्त--सांख्यमें यानी वेदान्तशास्त्रमें समस्त कर्मों- की सिद्धिके लिये कहे हुए (उन पाँच कारणोंको तू निष्पत्त्यर्थं सर्वकर्मणाम् ॥१३॥ मुझसे सुन) ॥१३॥ कानि तानि इति उच्यते-- वे (पाँच कारण) कौन-से हैं ? सो बतलाते हैं- अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥ अधिष्ठानम् इच्छाद्वेषसुखदुःखज्ञानादीनाम् | आदिकी अभिव्यक्तिका आश्रय शरीर, कर्ता--- अभिव्यक्त आश्रयः अधिष्ठानं शरीरम्, तथा उपाधिस्वरूप भोक्ता जीव, भिन्न-भिन्न प्रकारके करण शब्दादि विषयोंको ग्रहण करनेवाले कर्ता उपाधिलक्षणो भोक्ता, करणं च श्रोत्रादिकं श्रोत्रादि अलग-अलग बारह करण, नाना प्रकारको