पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४१९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय १८ शब्दाद्युपलब्धये पृथग्विधं नानाप्रकारं द्वादश- बेष्टाएँ--श्वास-प्रश्वास आदि अलग-अलग वायु- संख्यम् , विविधाः च पृथक् चेष्टा बायवीयाः सम्बन्धी क्रियाएँ और इन चारोंके साथ पाँचवाँ- प्राणापानाद्याः, दैवंच एव देवम् एव च अन एतेषु : पाँचकी संख्याको पूर्ण करनेवाला कारण दैव हैं । चतुर्यु पञ्चमं पञ्चानां पूरणम् आदित्यादि अर्थात् चक्षु आदि इन्द्रियोंके अनुप्राहक सूर्यादि चक्षुराद्यनुप्राहकम् ॥१४॥ देव हैं!१४॥ शरीरवाङमनोभिर्यकर्म प्रारभते न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१५॥ शरीरवाङ्मनोभिः यत् कर्म त्रिभिः एतैः मन, वाणी और शरीरसे अर्थात् इन तीनोंके प्रारभते निवर्तगति नरोन्याच्यं वाधर्म्य शास्त्रीयम्, । द्वारा, मनुष्य जो कुछ न्याययुक्त-धर्ममय-शास्त्रीय विपरीतं वा अशास्त्रीयम् अधय॑म् । यत् च अथवा धर्म-विरुद्ध-अशास्त्रीय कर्म करता है, उन अपि निमिषितचेष्टादि जीवनहेतुः तद् अपि सबके ये उपर्युक्त पाँच हेतु यानी कारण हैं । जीवनके पूर्वकृतधर्माधर्मयोः एव कार्यम् इति न्याय्य- लिये जो कुछ आँख खोलने-मँदने आदिकी भी विपरीतयोः एव ग्रहणेन गृहीतम् । पञ्च एते देष्टाएँ की जाती हैं, वे भी, पहले किये हुए पुण्य और पारका ही परिणाम हैं। अतः न्याय और विपरीत यथोक्ताः तस्य सर्वस्य एव कर्मणो हेतवः (अन्याय) के ग्रहणसे, ऐसी समस्त चेष्टाओंका भी कारणानि। ग्रहण हो जाता है। ननु अधिष्ठानादीनि सर्वकर्मणां कारणानि, पूल-जब कि अधिष्ठानादि ही समस्त कमौके कथम् उच्यते शरीरवाङ्मनोभिः कर्म प्रारभते कारण हैं, तब यह कैसे कहा जाता है कि मन, इति। वाणी और शरीरसे कर्म करता है ? न एष दोषः, विधिप्रतिषेधलक्षणं सर्व कर्म उ०-या दोष नहीं है । विहित और निषेधरूप शरीरादित्रयप्रधानं तदङ्गतथा दर्शनश्रवणादि सारे कर्म शरीर, वाणी और मन इन्हीं तीनोंकी प्रधानतासे होनेवाले हैं, तथा देखना-सुनना आदि च जीवनलक्षणं त्रिधा एव राशीकृतम् उच्यते जीवननिमित्तक चेष्टाएँ भी उन्हीं कर्मोकी अंग- शरीरादिभिः आरभते इति, फलकाले अपि भूत हैं, इसलिये समस्त कर्मोको तीन भागों में बाँटकर ऐसा कहते हैं कि 'जो कुछ भी शरीर आदिद्वारा तत्प्रधानः भुज्यते इति पञ्चानाम् एव हेतुत्वं न कर्म करता है। क्योंकि) फलभोगके समय भी शरीर आदि प्रधान कारणोंद्वारा ही फल भोगा जाता है। विरुध्यते ॥१५॥ सुतरां उपर्युक्त अधिष्टानादि पाँच कारणोंकी हेतुता ठीक है, इसमें विरोध नहीं है ||१५|| तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुडित्वान्न स पश्यति दुर्मतिः ॥ १६ ॥