पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४२६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

हा........................ -----------...-...----------- : श्रीमद्भगवद्गीता सर्वभूतेषु येनैक भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥ सर्वभूतेषु अव्यक्तादिस्थावरान्तेषु भूतेषु जिस ज्ञानके द्वारा मनुष्य, अव्यक्तसे लेकर येन ज्ञानेन एकं भावं वस्तु भावशब्दो वस्तु- | स्थावरपर्यन्त समस्त भूतोंमें एकमाव–एक आत्म- वाची एकम् आत्मवस्तु इत्यर्थः । अव्ययं न | वस्तु, जो कि अपने खरूपसे या धर्मसे कभी क्षय व्येति स्वात्मना धर्मे वा कूटस्थनित्यम् इत्यर्थः। नहीं होता, ऐसा अविनाशी और कूटस्थ नित्य- ईक्षते येन ज्ञानेन पश्यति। तत्त्व देखता है । यहाँ भाव शब्द बस्तु-वाचक है। तं च भावम् अविभक्तं प्रतिदेहं विभक्तेषु देह- तथा (जिस ज्ञानके द्वारा) उस आत्मतत्त्वको भेदेषु न विभक्तं तद् आत्मवस्तु व्योमवद् अलग-अलग प्रत्येक शरीर में विभागरहित अर्थात् आकाशके समान समभावसे स्थित देखता है, उस निरन्तरम् इत्यर्थः । तद् ज्ञानम् अद्वैतात्मदर्शनं ज्ञानको अर्थात् अद्वैतभावसे आत्मसाक्षात्कार कर सात्विकं सम्यग्दर्शनं विद्धि इति । लेनेको तू सात्त्विक ज्ञान–पूर्ण ज्ञान जान । यानि द्वैतदर्शनानि असम्यग्भूतानि जो द्वैतदर्शनरूप अयथार्थ ज्ञान हैं, वे राजस- राजसानि तामसानि च इति न साक्षात् | तामस हैं, अतः वे संसारका उच्छेद करनेमें साक्षात् संसारोच्छित्तये भवन्ति ॥२०॥ हेतु नहीं हैं ॥२०॥ पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥ पृथक्त्वेन तु भेदेन प्रतिशरीरम् अन्यत्वेन और जो ज्ञान, संपूर्ण भूतोंमें भिन्न-भिन्न प्रकारके यद् ज्ञानं नानाभावान् भिन्नान् आत्मनः पृथग्वि- | भिन्न-भिन्न भावोंको, आत्मासे अलग विलक्षण पृथक रूपसे देखता है, अर्थात् प्रत्येक शरीरमें अलग- धान् पृथक्प्रकारान् भिन्नलक्षणान् इत्यर्थः । अलग अपनेसे दूसरा आत्मा समझता है, उस वेत्ति विजानाति यद् ज्ञानं सर्वेषु भूतेषु । ज्ञानस्य ज्ञानको तू राजस यानी रजोगुणसे उत्पन्न हुआ जान । ज्ञानमें कर्तापन होना असम्भव है, इसलिये कर्तृत्वासंभवाद् येन ज्ञानेन वेत्ति इत्यर्थः। 'जो ज्ञान देखता है' इसका आशय यह है कि तद् ज्ञानं विद्धि राजसं रजोनिवृत्तम् ॥ २१ ॥ 'जिस ज्ञानके द्वारा मनुष्य देखता है' ॥२१॥ यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥