पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४३२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥ धृत्या यया अन्यभिचारिण्या इति व्यवहितेन 'धृति' शब्दके साथ दूर पड़े हुए 'अव्यभिचारिणी' संबन्धः, धारयते किम्, मनःप्राणेन्द्रियक्रिया मनः शब्दका सम्बन्ध है । जिस अव्यभिचारिणी धृतिके द्वारा, अर्थात् सदा समाधिमें लगी हुई जिस धारणा- च प्राणाः च इन्द्रियाणि च मनःप्राणेन्द्रियाणि के द्वारा, समाधियोगसे मन, प्राण और इन्द्रियोंकी तेषां क्रियाः चेष्टाः ता उच्छास्त्रमार्गप्रवृत्तेः सब क्रियाएँ धारण की जाती हैं, अर्थात् मन, धारयति । धृत्या हि धार्यमाणा उच्छाखविषया प्राण और इन्द्रियोंकी सब चेष्टाएँ जिसके द्वारा शास्त्र- विरुद्ध प्रवृत्तिसे रोकी जाती हैं, ( वह धृति सात्त्विकी न भवन्ति । योगेन समाधिना अव्यभिचारिण्या है)। (सात्त्विकी ) धृतिद्वारा धारण की हुई नित्यसमाध्यनुगतया इत्यर्थः। (इन्द्रियाँ) ही शास्त्रविरुद्ध विषयमें प्रवृत्त नहीं होती। एतद् उक्तं भवति अव्यभिचारिण्या धृत्या कहनेका तात्पर्य यह है कि धारण करनेवाला मम प्राणेन्द्रियक्रिया. धारयमाणो योगेन | मनुष्य, जिस अव्यभिचारिणी धृतिके द्वारा समावियोगसे मन, प्राण और इन्द्रियोंकी चेष्टाओंको धारयति इति । या एवंलक्षणा धृतिः सा पार्थ धारण किया करता है, हे पार्थ ! वह इस प्रकारकी सात्त्विकी ॥३३॥ धृति सात्त्विकी है ॥ ३३ ॥ यया । यथा तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥ यया तु धर्मकामार्थान् धर्मः च कामः च अर्थ: हे अर्जुन ! जिस धृतिके द्वारा मनुष्य धर्म, च धर्मकामार्थाः तान् धर्मकामार्थान् धृत्या काम और अर्थोको धारण करता है, अर्थात् जिस धारयते मनसि नित्यकर्तव्यरूपान् | धृतिद्वारा मनुष्य इन सबको मनमें अवश्यकर्तव्य- अवधारयते हे अर्जुन । रूपसे निश्चय किया करता प्रसङ्गेन यस्य यस्य धर्मादेः धारणप्रसङ्गः तथा. जिस-जिस धर्म, अर्थ आदिके धारण करनेका प्रसंग आता है, उस-उस प्रसंगसे ही जो तेन तेन प्रसङ्गेन फलाकाङ्क्षी च भवति यः मनुष्य फल चाहनेवाला है, हे पार्थ ! उसकी जो धृति पुरुषः यस्य धृतिः या सा पार्थ राजसी ॥३४॥ है वह राजसी होती है ॥ ३४ ॥ -and- यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा तामसी मता ॥ ३५ ॥