पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४३८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

४२४ श्रीमद्भगवद्गीता शौर्य शूरस भावः। तेजः प्रागल्भ्यम् । शौर्य-शूरवीरता, तेज-दूसरोंसे न दबनेका धृतिः धारणं सर्वावस्थासु अनवसादो भवति स्वभाव, धृति-~-धारणाशक्ति,जिस शक्तिसे उत्साहित हुए मनुष्यका सभी अवस्थाओंमें अनवसाद (नाश या यया धृत्या उत्तम्भितस्य । दाक्ष्य दक्षस्य शोकका अभाव ) होता है, दक्षता-सहसा प्राप्त हुए भावः सहसा प्रत्युत्पन्नेषु कार्येषु अव्यामोहेन बहुत-से कार्योंमें बिना घबराहटके प्रवृत्त होनेका प्रवृत्तिः। युद्धे च अपि अपलायनम् अपराङ्मुखी- | स्वभाव, तथा युद्धमें न भागना-शत्रुको पीठ न भावः शत्रभ्यः । दिखानेका भाव । दानं देयेषु मुक्तहस्तता । ईश्वरभावः दान—देनेयोग्य पदार्थों को खुले हाथ देनेका च ईश्वरस्य भावः प्रभुशक्तिप्रकटीकरणम् स्वभाव और ईश्वरभाव यानी जिनका शासन करना ईशितव्यान् प्रति । है, उनके प्रति प्रभुत्व प्रकट करना । क्षत्रकर्म क्षत्रियजातेः विहितं कर्म क्षत्रकर्म ये सब क्षत्रियोंके कर्म अर्थात् क्षत्रियजातिके खभावजम् ॥४३॥ लिये विहित उनके खाभाविक कर्म हैं ।।४३ ॥ कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥ कृषिगौरक्ष्यवाणिज्यं कृषिः च गौरक्ष्यं च कृषि, गोरक्षा और वाणिज्य-~-भूमिमें हल वाणिज्यं च कृषिगौरक्ष्यवाणिज्यं कृषिः भूमेः | चलानेका नाम 'कृषि' है, गौओंकी रक्षा करनेवाला विलेखनं गौरक्ष्यं गा रक्षति इति गोरक्षः 'गोरक्ष' है, उसका भाव 'गौरक्ष्य' यानी पशुओंको तद्भावो गौरक्ष्यं पाशुपाल्यं वाणिज्यं वणिकर्म | पालना है तथा क्रय-विक्रय-रूप वणिक्-कर्मका क्रयविक्रयादिलक्षणं वैश्यकर्म वैश्यजातेः कर्म नाम 'वाणिज्य' है-ये तीनों वैश्यकर्म हैं अर्थात् वैश्यकर्म खभावजम् । वैश्यजातिके खाभाविक कर्म हैं । परिचर्यात्मकं शुश्रूषाखभावं कर्म शूद्रस्य अपि वैसे ही शूद्रका भी, परिचर्यात्मक अर्थात् सेवा- स्वभावजम् ॥४४॥ रूप कर्म, स्वाभाविक है ॥४४॥ एतेषां जातिविहितानां कर्मणां सम्यग- जातिके उद्देश्यसे कहे हुए इन कर्मोका भली- प्रकार अनुष्ठान किये जानेपर स्वर्गकी प्राप्तिरूप नुष्ठितानां स्वर्गप्राप्तिः फलं स्वभावतः । स्वाभाविक फल होता है। 'वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफल- क्योंकि अपने कमोंमें तत्पर हुए वर्णाश्रमा- मनुभ्य ततः शेषेण विशिष्टदेशजातिकुलधर्मायुः- वलम्बी मरकर, परलोकमै कर्मोका फल भोगकर, बचेहुए कर्मफलके अनुसार श्रेष्ठ देश,काल जाति, श्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते (आ० स्मृ० | कुल, धर्म, आयु, विद्या, आचार, धन, सुख और मेधा आदिसेयुक्त जन्म ग्रहण करते हैं'इत्यादिस्मृति- २।२।२१३) इत्यादिस्मृतिभ्यः पुराणे च वर्णिनां वचन हैं और पुराणमें भी वर्णाश्रमियोंके लिये आश्रमिणां च लोकफलभेदविशेषस्मरणात् । अलग-अलग लोक-प्राप्तिरूप फलभेद बतलाया गया है।