पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४५१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

ATMERARNERawayार".:... 'Alreampadmaradegavchy snum.


.......... -in-

शांकरभाष्य अध्याय १८ . तमत्वात् तदवाति प्रति न प्रमाणान्तरापेक्षा आत्माको जानने के लिये प्रमाणान्तरशी आवस्यकता इति आत्मज्ञाननिष्ठा विकिनां सुप्रसिद्धा नहीं है; अतः यह सिद्ध हुआ कि विवेकियों के लिये इति सिद्धम् । आत्मज्ञाननिष्टा सुप्रसिद्ध है। येषाम् अपि निराकारं ज्ञानम् अप्रत्यक्षं जिनके मतमें ज्ञान निशकार और अप्रत्यक्ष है तेषाम् अपि ज्ञानवशा एवं ज्ञेयावगतिः इति उनको भी, क्षेत्रका बोध अनुभव ज्ञानके ही अधीन ज्ञानम् अत्यन्त प्रसिद्धं सुखादिवद् एव इति होनेके कारण. सुखादिकी तरह ही ज्ञान अत्यन्त अभ्युपगन्तव्यम् । अन्निद्ध है, यह मान लेना चाहिये । जिज्ञासानुपपत्तेः च । अप्रसिद्धं चेद् ज्ञानं तथा ज्ञानकं जानने के लिये जिज्ञासा नहीं होती इसलिये भी। यह मान लेना चाहिये कि ज्ञान ज्ञेयवद् जिज्ञास्येत । यथा ज्ञेयं घटादिलक्षणं प्रत्यक्ष है यदि ज्ञान अप्रत्यक्ष होता. तो अन्य ज्ञेय ज्ञानेन ज्ञाता व्याप्तुम् इच्छति तथा ज्ञानम् अपि वस्तुओं की तरह उसको भी जान्नेके लिये इच्छा की जाती, अर्थात् जैसे ज्ञाता पुरुष ) घटादिरूप ज्ञेय ज्ञानान्तरेण ज्ञाता व्याप्तुम् इच्छेत् । न च पदार्थोक ज्ञानके द्वारा अनुभव करना चाहता है, उसी तरह उस ज्ञानको भी अन्य ज्ञानके द्वारा जानने की इच्छा करता, परन्तु यह बात नहीं है। एतद् अस्ति। अतः अत्यन्तप्रसिद्धं ज्ञानं ज्ञाता अपि सुतर ज्ञान अत्यन्त प्रत्यक्ष है और इसीलिये अत एव प्रसिद्ध इति । तस्माद् ज्ञाने यत्नो ज्ञाता भी अत्यन्त ही प्रत्यक्ष है ! अतः ज्ञानके लिये प्रयत्न कर्तव्य नहीं है, किन्तु अनात्मबुद्धिकी न कर्तव्यः किं तु अनात्मवुद्धिनिवृत्तौ एव । निवृत्ति के लिये ही कर्तव्य है, इसलिये ज्ञाननिष्टा तस्माद् ज्ञाननिष्ठा सुसंपाद्या ॥ ५० ॥ । सुसंपाद्य है ! ५०॥

सा इयं ज्ञानस्य परा निष्ठा उच्यते कथं वह ज्ञानकी परा निष्टा किस प्रकार करनी कार्या इति- चाहिये ? सो कहते हैं--- बुद्धया विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥ बुद्धया अध्यवसायात्मिकया विशुद्धया विशुद्ध-कपटरहित निश्चयात्मिका बुद्धिसे मायारहितया युक्तः संपन्नो धृत्या धैर्येण संपन्न पुरुष, धैर्यले कार्य-करणके संघातरूप आत्मा- आत्मानं कार्यकरणसंधातं नियम्य च नियमनं को ( शरीरको ) संयम करके-~-वशमें करके, शब्दादि विषयोंको, अर्थात् शब्द जिनका कृत्वा वशीकृत्य शब्दादीन् शब्द आदिः येषां आदि है ऐसे सभी विषयोंको छोड़कर, प्रकरणके ते शब्दादयः तान् विषयान् त्यक्त्वा । सामर्थ्यात् अनुसार यहाँ यह अभिप्राय है, कि केवल शरीर- शरीरस्थितिमात्रान् केवलान् मुक्त्वा ततः स्थितिमात्रके लिये जिन विषयोंकी आवश्यकता