पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४६९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

mata-Amr 2012 शांकरभाष्य अध्याय १८ La Samar RELARAMETHAANDAssnokrter तत्कालफलम् । भवेद् यदि तदा खगोदिषु होता तो वो आदि लौकीका प्रतिपादन करने में और अपि अधकलशामने च उनमो न स्यात् । अष्ट को बतलानेने सान्त्रको प्रवृति न होती। अग्निहोत्रादीनाम् एव कमेश्वरूपाविशेषे कर्म व किसी प्रकारका भेद न होनेपर तथा अंग अनुष्ठानायासदुःखमात्रेण उपक्षयः । काम्शानां और इतिकर्तव्यता आदिकी कोई विशेषता न होनवर भी, कंवल नित्य-अग्निईत्रादिका फल तो र स्वर्गादिमहाफलत्वम् अङ्गेतिकनेव्यताया- अनुटानजनित परिश्रमजय दुःखके उपभोगले क्षय धिक्ये तु अमति फलकामित्वमात्रेण इति न हो जाता है और कलेच्छुकतामात्रकी अधिकतासे शक्यं कल्पयितुम् । कान्य अग्निहोत्रादिका त्वादि महाजाल होता है, ऐसी कल्पना नहीं की जा सकती। तस्माद् न नित्यानां कर्मणाम् अदृष्ट कलाभावः सुत्रां नित्यशोंका अदृष्ट फल नहीं होता यह कदाचिद् अपि उपपद्यते । अतःच अविद्यापूर्व- शत कभी नी सिद्ध नहीं हो सकती । इसलिये यह सिद्ध हुआ, कि अविद्यापूर्वक होनेवाले सभी शुभाशुभ कस्य कर्मणो विद्या एवं शुभस्य अशुभस्य वा कमोंका, अशेषतः नाश करनेवाला हेतु, विद्या(ज्ञान) क्षयकारणम् अशेषतो न नित्यकर्मानुष्ठानम् । ही है, नित्यकर्मका अनुष्टान नहीं । अविधाकामवीजं हि सर्वम् एव कर्म । तथा क्योंकि सभी कर्म. अविद्या और कामनामूलक च उपपादितम् । अविद्वद्विषयं कर्म विद्ध- हैं। ऐसा ही हनने सिद्ध किया है, कि अज्ञानीका विषय कर्म है और ज्ञानीका विषय सर्व- द्विषया च सर्वकर्मसंन्यासपूर्विका ज्ञाननिष्ठा । कर्मसंन्यासपूर्वक ज्ञाननिष्ठा है । 'उभौ तौ न विजानीतः' 'वेदाविनाशिनं उभी लौन विजानीतः 'वेदाविनाशिनं नित्यम् नित्यम्' 'ज्ञानयोगेन सांख्यानां कर्मयोगेन योगि- ज्ञानयोगेन लाख्यानां कर्मयोगेन योगिनाम् 'अज्ञानां कर्मसङिनाम् तत्त्ववित्तु गुणा गुणेषु नाम्' 'अज्ञानां कर्मसङ्गिनाम्' 'तत्त्ववित्तु' 'गुणा वर्तन्त इति मत्वा न सजते 'सर्वकर्माणि मनसा गुणेषु वर्तन्त इति मत्वा न सज्जते' 'सर्वकर्माणि : संन्यस्वास्ते' 'नैव किञ्चित् करोमीति युक्ती मनसा संन्यस्यास्ते' 'नैव किञ्चित् करोमीति । मन्येत तत्त्ववित्' इत्यादि वाक्योंके अर्थसे, यहीं युक्तो मन्येत तत्त्ववित्' अर्थाद् अज्ञः करोमि सिद्ध होता है, कि अज्ञानी ही 'मैं कर्म करता हूँ इति । ऐसा मानता है (ज्ञानी नहीं। आरुरुक्षोः कर्म कारणम् आरूढस्य योगस्थस्य आरुरुश्चके लिये कर्म कर्तव्य बतलाये हैं और शम एव कारणम् । उदाराः त्रयः अपि अज्ञा, तय बतलाया है । तथा ( ऐसा भी कहा है आरूढके लिये अर्थात् योगस्थ पुरुपके लिये उपशम ज्ञानी तु आत्मा एव मे मतम् । कि) 'तीनों प्रकारके अज्ञानी भक्त भी उदार हैं, पर ज्ञानी तो मेरा स्वरूप ही है, ऐसा मैं मानता हूँ ।' अज्ञाः कर्मिणोगतागतं कामकामा लभन्ते । कर्म करनेवाले सकाम अज्ञानी लोग, आवागमन- को प्राप्त होते हैं और अनन्य भक्त नित्ययुक्त होकर अनन्याः चिन्तयन्तो मां नित्ययुक्ता यथोक्तम् । चिन्तन करते हुए आत्मस्वरूप, आकाशके सदृश, आत्मानम् आकाशकल्पम् अकल्मषम् उपासते। मुझ निष्पाप परमात्माकी उपासना किया करते हैं।