पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४७९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

HIST शांकरभाष्य अध्याय १८ संप्रदायस्व कर्तुः फलम् इदानीम् आह- अब इस शान्त्रपनका चलानेवाले के लिये काल बतलाते है- य इमं परमं गुह्यं महाप्यभिधास्यति । भक्तिं मयि परां कृत्वा मामेवेष्यत्यसंशयः ॥ ६८ ॥ य इमं यथोक्तं परमं निःश्रेयमार्थ जो मनु-य. परम कल्याण जिसका फल है ऐसे केशवार्जुनयोः संवादरूपं ग्रन्थं गुह्य गोप्यं इस उपर्युक्त कृष्णार्जुन-संवादरूप अत्यन्त गोप्य गीतानन्यको, मुझमें भक्ति रचनेत्राले भक्तोंसें मद्भक्तेष्टु मयि भक्तिमत्सु अभिवान्यति सुनावेगा-ग्रन्धरूपले या अर्थरूपमें स्थापित वक्ष्यति ग्रन्थतः अर्थतः च स्थापयिष्यति करेगा, अर्थात् जैसे मैंने तुझे सुनाया है वैसे ही इत्यर्थः । यथा त्वयि मया। सुनावगा- भक्तः पुनः ग्रहणात् तद्भक्तिमात्रेण यहां भक्तिका पुनः ग्रहण होने से यह पाया केवलेन शास्त्रसंप्रदाने पात्रं भवति इति गम्यते जाता है कि मनुष्य केवल भगवान्की भक्तिसे ही शास्त्र-प्रदानका पात्र हो जाता है। कथम् अभिधास्यति इति उच्यते- भक्ति मयि परां कृत्वा भगवतः परमगुरोः मुझने पराभक्ति करके, अर्थात् परमगुरु भगवान्- शुश्रूषा मया क्रियते इति एवं कृत्वा इत्यथः। की मैं यह सेवा करता हूँ, ऐसा समझकर, (जो इसे सुनावेगा उसका यह फल है कि वह मुझे ही तस्य इदं फलं माम् एव एष्यति मुच्यते एत्र प्राप्त हो जायगा अर्थात् निःसन्देह मुक्त हो जायगा- अत्र संशयो न कर्तव्यः ॥६८॥ इसमें संशय नहीं करना चाहिये ॥६८|| किच- न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। भविता न च मे तस्मादन्यः प्रियतरो भुवि ।। ६६ ।। न च तस्मात् शास्त्रसंप्रदायकृतो मनुष्येषु उस गीताशास्त्रकी परम्परा चलानेवाले भक्तसे मनुष्याणां मध्ये कश्चिद् मे मम प्रियकृत्तमः बढ़कर, मेरा अधिक प्रिय कार्य करनेवाला, मनुष्योंमें अतिशयेन प्रियकृत् ततः अन्यः प्रियकृत्तमो कोई भी नहीं है । अर्थात् वह मेरा अतिशय प्रिय करनेवाला है, वर्तमान मनुष्योंमें उससे बढ़कर न अस्ति एव इत्यर्थो वर्तमानेषु । न च प्रियतम कार्य करनेवाला और कोई नहीं हैं, तथा भविता भविष्यति अपि काले तस्माद् द्वितोयः भविष्यमें भी इस भूलोकमें उससे बढ़कर अन्यः नियतरो भुवि लोके अस्मिन् ॥६९।। प्रियतर कोई दूसरा नहीं होगा ॥६९!!