पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/४८०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता यः अपि-- . जो भी कोई . अध्येष्यते च य इमं धर्म्य संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥७॥ ..अध्येष्यते च पठिष्यति य इमं धर्म्य धर्माद् । जो मनुष्य, हम दोनोंके संवादरूप इस धर्मअनपेतं संवादरूपं ग्रन्थम् आवयोः तेन इदं कृतं युक्त गीताग्रन्थको पढ़ेगा, उसके द्वारा यह होगा . स्यात् । - ज्ञानयज्ञेन विधिजपोपांशमानसानां कि मैं ज्ञानयज्ञसे ( पूजित होऊँगा), विधियज्ञ, यज्ञानां ज्ञानयज्ञो मानसत्वाद विशिशतमा जपयज्ञ, उपांशुयज्ञ और मानसयज्ञ-इन चार यज्ञोंमें ज्ञानयज्ञ मानस है इसलिये श्रेष्ठतम है। .. इति अतः तेन ज्ञानयज्ञेन गीताशास्त्रस्य । अतः उस ज्ञानयज्ञकी समानतासे गीताशास्त्रके... अध्ययनं स्तूयते । अध्ययनकी स्तुति करते हैं। .. फलविधिः एव वा देवतादिविषयज्ञानयज्ञ- अथवा यो समझो कि यह फल-विधि है, यानी इसका फल देवतादिविषयक ज्ञानयज्ञके समान फलतुल्यम् अस्य फलं भवति इति । | होता हैतेन अध्ययनेन अहम् इष्टः पूजितः स्यां ! उस अध्ययनसे मैं (ज्ञानयज्ञद्वारा ) पूजित भवेयम् इति मे मम मतिः निश्चयः ॥७॥ होता हूँ, ऐसा मेरा निश्चय है ।।७०॥ मसालास अथ श्रोतुः इदं फलम्-- । तथा श्रोताको यह (आगे बतलाया जानेवाला) । फल मिलता हैश्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥७॥ __ श्रद्धावान् श्रद्दधानः अनसूयः च असूयावर्जितः। जो मनुष्य, इस ग्रन्थको श्रद्धायुक्त और दोषसन् इमं ग्रन्थं शृणुयादपि यो नरः अपिशब्दात दृष्टिरहित होकर केवल सुनता ही है, वह भी पापोंसे किमुत अर्थज्ञानवान् सः अपि पापाद् मुक्तः शुभान् ।। मुक्त होकर, पुण्यकारियोंके अर्थात् अग्निहोत्रादि श्रेष्ठ कर्म करनेवालोंके, शुभ लोकोंको प्राप्त हो जाता . प्रशस्तान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् अग्नि- है । अपि-शब्दसे यह पाया जाता है कि अर्थ होत्रादिकर्मत्रताम् ॥७१॥ .. | समझनेवालेकी तो बात ही क्या है ? ॥१॥ । . - शिष्यस्य शास्त्रार्थग्रहणाग्रहणविवेकबुभुत्सया शिष्यने शास्त्रका अभिप्राय ग्रहण किया या.. नहीं, यह विवेचन करनेके लिये भगवान् पूछते हैं। पृच्छति । तदग्रहणे ज्ञाते पुनः ग्राहयिष्यामि | इसमें पूछनेवालेका यह अभिप्राय है, कि शास्त्रका | अभिप्राय श्रोताने ग्रहण नहीं किया---यह मालूम उपायान्तरेण अपि इति प्रष्ट अभिप्रायः। । होनेपर, फिर किसी और उपायसे ग्रहण कराऊँगा।