पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/५४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता तथा- किं च- अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते 1 तस्मादेवं विदित्वैन नानुशोचितुमर्हसि ॥ २५॥ अव्यक्तः सर्वकरणाविषयत्वात न व्यज्यते यह आत्मा बुद्धि आदि सब करणोंका विषय नहीं होनेके कारण व्यक्त नहीं होता (जाना इति अव्यक्तः अयम् आत्मा । नहीं जा सकता ) इसलिये अव्यक्त है। अत एव अचिन्त्यः अयम् । यत् हि इन्द्रिय- इसीलिये यह अचिन्त्य है, क्योंकि जो पदार्थ गोचरं वस्तु तत् चिन्ताविषयत्वम् आपद्यते अयं इन्द्रियगोचर होता है वही चिन्तनका विषय होता है। यह आत्मा इन्द्रियगोचर न होनेसे तु आत्मा अनिन्द्रियगोचरत्वात् अचिन्त्यः । अचिन्त्य है। अविकार्यः अयम्, यथा क्षीरं दध्यातञ्चना- यह आत्मा अविकारी है अर्थात् जैसे दहीके आँवन आदिसे दूध विकारी हो जाता है वैसे यह दिना विकारि न तथा अयम् आत्मा । नहीं होता। निरवयवत्वात् च अविक्रियः । न हि तथा अवयवरहित (निराकार ) होनेके कारण निरवयवं किंचित् विक्रियात्मक दृष्टम् । भी आत्मा अविक्रिय है, क्योंकि कोई भी अवयत्र- रहित (निराकार ) पदार्थ, विकारवान् नहीं देखा अविक्रियत्वात् अविकार्यः अयम् आत्मा गया । अतः विकाररहित होनेके कारण यह आत्मा उच्यते । अविकारी कहा जाता है । तस्मात् एवं यथोक्तप्रकारेण एनम् आत्मानं सुतरां इस आत्माको उपर्युक्त प्रकारसे समझ- विदित्वा त्वं न अनुशोचितुम् अर्हसि हन्ता अहम् कर तुझे यह शोक नहीं करना चाहिये कि 'मैं इनका मारनेवाला हूँ' 'मुझसे ये मारे जाते हैं एषां मया एते हन्यन्ते इति ॥ २५ ॥ इत्यादि ॥२५॥ आत्मनः अनित्यत्वम् अभ्युपगम्य इदम् | औपचारिक रूपसे आत्माकी अनित्यता स्वीकार उच्यते- करके यह कहते हैं- अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥ अथ च इति अभ्युपगमार्थः। 'अर्थ' 'च' ये दोनों अव्यय औपचारिक खीकृतिके बोधक हैं। एनं प्रकृतम् आत्मानं नित्यजातं लोकप्रसिद्धया यदि तू इस आत्माको सदा जन्मनेवाला प्रत्यनेकशरीरोत्पत्ति जातो जात इति मन्यसे । अर्थात् लोकप्रसिद्ध के अनुसार अनेक शरीरोंकी प्रत्येक उत्पत्तिके साथ-साथ उत्पन्न हुआ माने तथा तथा प्रतितद्विनाशं नित्यं वा मन्यसे मृतं मृतो उनके प्रत्येक विनाशके साथ-साथ सदा नष्ट मृत इति । हुआ माने ।