पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/५६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता तत्र का परिदेवना को वा प्रलापः अदृष्टदृष्ट- प्रणष्टभ्रान्तिभूतेषु भूतेषु इत्यर्थः ॥२८॥ सुतरां इनके विषय में अर्थात् विना हुए ही दीखने और नष्ट होनेवाले भ्रान्तिरूप भूतोंके विषयमें चिन्ता ही क्या है ? रोना-पीटना भी किसलिये है ? ॥२८॥ दुर्विज्ञेयः अयं प्रकृत आत्मा किं त्वाम् एव जिसका प्रकरण चल रहा है यह आत्मतत्त्व दुर्विज्ञेय है। सर्वसाधारणको भ्रान्ति करा देनेवाले विषयमें एकम् उपालभे साधारणे भ्रान्तिनिमित्ते । कथं केवल एक तुझे ही क्या उलाहना दूं ? यह आत्मा दुर्विज्ञेयः अयम् आत्मा इति । आह- | दुर्विज्ञेय कैसे है ? सो कहते हैं- आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति । तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २६ ॥ आश्चर्यत्रत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् पहले जो नहीं देखा गया हो अकस्मात् दृष्टिगोचर अकसादृश्यमानं तेन तुल्यम् आश्चर्यवत् हुआ हो ऐसे अद्भुत पदार्थका नाम आश्चर्य है, उसके आश्चर्यम् इव एनम् आत्मानं पश्यति कश्चित् । सदृशका नाम आश्चर्यवत् है, इस आत्माको कोई (महापुरुष ) ही आश्चर्यमय वस्तुकी भाँति देखता है। आश्चर्यवत् एनं वदति तथा एव च अन्यः । आश्चर्य- वैसे ही दूसरा ( कोई एक ) इसको आश्चर्यवत् वत् च एनम् अन्यः शृणोति । श्रुत्वा दृष्ट्वा उक्त्वा | कहता है, अन्य ( कोई ) इसको आश्चर्यवत् सुनता अपि एनं वेद न च एव कश्चित् । है एवं कोई इस आत्माको सुनकर, देखकर और कहकर भी नहीं जानता.। अथ वा यः अयम् आत्मानं पश्यति स अथवा जो इस आत्माको देखता है वह आश्चर्य- आश्चर्यतुल्यो यो वदति, यः च शृणोति, सः के तुल्य है, जो कहता है और जो सुनता है वह अनेकसहस्रेषु कश्चित् एव भवति, अतो दुर्बोध सहस्रों से कोई एका ही ऐसा होता है। इसलिये भी ( आश्चर्यके तुल्य है ) । अभिप्राय यह किं अनेक आत्मा इति अभिप्रायः॥२९॥ आत्मा बड़ा दुर्बोध है ॥ २९ ।। अथ इदानी प्रकरणार्थ उपसंहरन् ब्रूते- अब यहाँ प्रकरणके विषयका उपसंहार करते हुए कहते हैं- देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥ देही शरीरी नित्यं सर्वदा सर्वावस्थासु यह जीवात्मा सर्वव्यापी होनेके कारण सबके अवध्यः निरवयवत्वात् नित्यत्वात् च तत्र स्थावर-जंगम आदि शरीरोंमें स्थित है तो भी अवध्यः अयं देहे शरीरे सर्वस्य सर्वगतत्वात् अवयवरहित और नित्य होने के कारण सदा-सत्र स्थावरादिषु स्थितः अपि । अवस्थाओंमें अवध्य ही है।