पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/५७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय २ सर्वस्य प्राणिजातस्य देहे वध्यमाने अपि जिससे कि सम्पूर्ण प्राणियोंके शरीरोंका नाश किये जानेपर भी इस आत्माका नाश नहीं किया जा अयं देही न बध्यो यसात् तस्मात् भीष्मादीनि सकता, इसलिये भीष्मादि सब प्राणियोंके उद्देश्यसे सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुम् अर्हसि॥३०॥ तुझे शोक करना उचित नहीं है ॥३०॥ इह परमार्थतत्त्वापेक्षायां शोको मोहो वा यहाँ यह कहा गया कि परमार्थ-तत्त्वको अपेक्षासे शोक या मोह करना नहीं बन सकता। केवल न संभवति इति उक्तम्। न केवलं परमार्थ- | इतना ही नहीं कि परमार्थ-तत्वकी अपेक्षासे शोक तत्त्वापेक्षायाम् एव किन्तु- और मोह नहीं बन सकते, किन्तु-- खधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धाडि युद्धाच्छ्योऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥ खधर्मम् अपि स्वो धर्मः क्षत्रियस्य युद्धं तम् अपि क्षत्रियके लिये जो युद्धरूप स्वधर्म है उसे देख- अवेक्ष्य त्वं न चिकम्पितुं प्रचलितुं न अर्हसि; | कर भी तुझे कम्पित होना उचित नहीं है, अभिप्राय खाभाविकात् धर्मात् आत्मस्वाभाव्यात् इति यह कि अपने खाभाविक धर्मसे विचलित होना अभिप्रायः। (हटना ) भी तुझे उचित नहीं है। तत् च युद्धं पृथिवीजयद्वारेण धर्मार्थ क्योंकि वह युद्ध पृथिवी-विजयद्वारा धर्म-पालन प्रजारक्षणार्थं च इति धर्मात् अनपेतं परं धयं और प्रजा-रक्षणके लिये किया जाता है इसलिये धर्मसे ओतप्रोत परम धर्म्य है, अतः उस धर्ममय तसात् धात् युद्धात् श्रेयः अन्यत क्षत्रियस्य न युद्धके सिवा दूसरा कुछ क्षत्रियके लिये कल्याणप्रद विद्यते हि यसात् ॥ ३१ ॥ नहीं है ॥३१॥ कुतः च तत् युद्धं कर्त्तव्यम् इति उच्यते- और भी वह युद्ध किसलिये कर्तव्य है सो कहते हैं- यदृच्छया चोपपन्न स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥ यदृच्छया च अप्रार्थितया उपपन्नम् आगतं । हे पार्थ ! अनिच्छासे प्राप्त-बिना माँगे मिले हुए, वर्गद्वारम् अपावृतम् उद्घाटितं ये तत् ईदृशं युद्धं ऐसे खुले हुए स्वर्गद्वाररूप युद्धको जो क्षत्रिय पाते. लभन्ते क्षत्रियाः हे पार्थ सुखिनः ते ॥३२॥ हैं, क्या वे सुखी नहीं हैं ? ॥३२॥ ! एवं कर्तव्यताप्राप्तम् अपि- İ इस प्रकार कर्तव्यरूपसे प्राप्त होनेपर भी---- अथ चेत्त्वमिमं धयं संग्राम न करिष्यसि । ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि ॥ ३३ ॥