पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/५८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

४२ श्रीमद्भगवद्गीता अथ चेत् त्वम् इमं धर्म्य धर्मात् अनपेतं संग्राम यदि तू यह धर्मयुक्त-धर्मसे ओतप्रोत युद्ध युद्धं न करिष्यसि चेत् ततः तदकरणात् खधर्म नहीं करेगा, तो उस युद्धके न करनेके कारण अपने धर्मको और महादेव आदिके साथ युद्ध कीर्ति च महादेवादिसमागमनिमित्तां हित्वा करनेसे प्राप्त हुई कीर्तिको नष्ट करके केवल पापको केवलं पापम् अवाप्स्यसि ॥३३॥ ही प्राप्त होगा ॥३३॥

  • है

। न केवलं स्वधर्मकीर्तिपरित्यागः- केवल स्वधर्म और कीर्तिका त्याग होगा, इतना । ही नहीं- अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिमरणादतिरिच्यते ॥ ३४ ॥ अकीर्तिं च अपि भूतानि कथयिष्यन्ति ते तव सब लोग तेरी बहुत दिनोंतक स्थायी रहनेवाली अव्ययां दीर्घकालाम् । धर्मात्मा शूर इति एव- | अपकीर्ति (निन्दा ) भी किया करेंगे। धर्मात्मा, मादिभिः गुणैः संभावितस्य च अकीर्तिः मरणात् लिये अपकीर्ति, मरणसे भी अधिक होती है । अभिप्राय शूरवीर इत्यादि गुणोंसे प्रतिष्ठा पाये हुए पुरुषके अतिरिच्यते । संभावितस्य च अकीर्तेः वरं । यह है कि संभावित ( इज्जतदार ) पुरुषके लिये मरणम् इत्यर्थः ॥३४॥ अपकीर्तिकी अपेक्षा मरना अच्छा है ॥३४॥ तथा कि च-- भयाद्रणादुपरतं मस्यन्ते त्वां महारथाः। येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५॥ भयात् कर्णादिभ्यो रणात् युद्धात् उपरतं जिन दुर्योधनादिके मतमें तू पहले बहुमत अर्थात् निवृत्तं मस्यन्ते चिन्तयिष्यन्ति न कृपया इति | बहुत गुणोंसे युक्त माना जाकर अब लघुताको त्वां महारथा दुर्योधनप्रभृतयः । येषां च त्वं प्राप्त होगा, वे दुर्योधन आदि महारथीगण तुझे दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्त इति | कर्णादिके भयसे ही युद्धसे निवृत्त हुआ मानेंगे, एवं बहुमतो भूत्वा पुनःयास्यसि लाघवलघुभावम्। 'दया करके हट गया है' ऐसा नहीं ॥३५॥ तथा-- किं च- अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६॥ अवाच्यवादान् अवक्तव्यवादान् च बहून् वे तेरे शत्रुगण, निवातकवचादिके साथ युद्ध अनेकप्रकारान् वदिष्यन्ति तव अहिताः शत्रवो करनेमें दिखलाये हुए तेरे सामर्थ्यको निन्दा करते निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्य निवात- हुए बहुत-से-अनेक प्रकारके न कहनेयोग्य वाक्य कवचादियुद्धनिमित्तम् । भी तुझे कहेंगे।