पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/५९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय २ तस्मात् ततो निन्दाप्राप्त दुःखात् दुःखतरं नु उस निन्दा-जनित दुःखसे अधिक बड़ा दुःख किम् । ततः कष्टतरं दुःखं न अस्ति इत्यर्थः ॥३६॥ क्या है ? अर्थात् उससे अधिक कष्टकर कोई भी दुःख नहीं है ॥३६॥ युद्धे पुनः क्रियमाणे कर्णादिभिः-- पक्षान्तरमें कर्ण आदि शूरवीरोंके साथ युद्ध करनेपर- हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥३७॥ हतो वा प्राप्स्यसि स्वर्ग हतः सन् स्वर्ग ~-या तो उनके द्वारा माश जाकर (तू) स्वर्गको प्राप्स्यति जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे प्राप्त करेगा अथवा कर्णादि शूरवीरोंको जीतकर महीम् । उभयथा अपि तव लाभ एव इति पृथिवीका राज्य भोगेगा। अभिप्राय यह कि दोनों अभिप्रायः तरहसे तेरा लाभ ही है। mootk"200- यत एवं तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृत- जब कि यह बात है, इसलिये हे कौन्तेय ! युद्ध- के लिये निश्चय करके खड़ा हो जा अर्थात् 'मैं निश्चयो जेष्यामि शत्रून् मरिष्यामि वा इति या तो शत्रुओंको जीतूंगा या मर ही जाऊँगा' ऐसा निश्चयं कृत्वा इत्यर्थः ॥३७॥ निश्चय करके खड़ा हो जा ॥३७॥ तत्र युद्धं स्वधर्म इति एवं युध्यमानस्य | 'युद्ध खधर्म है' यह मानकर युद्ध करनेवालेके उपदेशम् इमं शृणु- लिये यह उपदेश है, सुन-- सुखदुःखे समे कृत्वा लामालाभौ जयाजयौ । ततो युद्धाय युज्यस्त्र नैवं पापमवाप्स्यसि ॥३८॥ सुखदुःखे समे तुल्ये कृत्वा रागद्वेषौ अकृत्वा सुख-दुःखको समान-तुल्य समझकर अर्थात् इति एतत् । तथा लाभालाभौ जयाजयौ च समौ (उनमें ) राग-द्वेष न करके तथा लाभ-हानिको और जय-पराजयको समान समझकर, उसके बाद कृत्वा ततो युद्धाय युज्यस्व घटस्य । न एवं युद्धं तू युद्धके लिये चेष्टा कर, इस तरह युद्ध करता हुआ कुर्वन् पापम् अवाप्स्यसि इति एष उपदेशः प्रास-तू पापको प्राप्त नहीं होगा। यह प्रासंगिक ङ्गिकः॥३८॥ उपदेश है ॥३८॥ न्यायः शोकमोहायनयनाय लौकिको 'खधर्ममपि चावेक्ष्य' इत्यादि श्लोकोद्दारा शोक 'स्वधर्ममपि चावेक्ष्य' इत्यायैः श्लोकैः उक्तो और मोहको दूर करनेके लिये लौकिक न्याय बतलाया न तु तात्पर्येण । गया है, परन्तु पारमार्थिक दृष्टिसे यह बात नहीं है ! परमार्थदर्शनं तु इह प्रकृतं तत् च उक्तम् यहाँ प्रकरण परमार्थ-दर्शनका है, जोकि पहले उपसंहरति एषा तेऽभिहिता' इति शास्त्रविषय- (श्लोक ३० तक) कहा गया है। अब शास्त्रके विषयका विभाग दिखलाने के लिये 'एधातेऽभिहिता' इस श्लोक- विभागप्रदर्शनाय । द्वारा उस (परमार्थ-दर्शनका) उपसंहार करते हैं।