पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/६०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता इह हि दर्शिते पुनः शास्त्रविषयविभागे क्योंकि यहाँ शास्त्र के विषयका विभाग दिखलाया उपरिष्टात् 'ज्ञानयोगेन सांख्यानां कर्मयोगेन जानेसेयहहोगाकिआगेचलकर'झानयोगेन सांख्यानां योगिनाम्' इति निष्ठाद्वयविषयं शास्त्रं सुखं बतानेवाला शास्त्र है वह सुखपूर्वक समझाया जा सकेगा कर्मयोगेन योगिनाम्' इत्यादि जो दो निष्ठाओंको प्रवर्तिष्यते श्रोतारः च विषयविभागेन सुखं और श्रोतागण भी विषयविभागपूर्वक अनायास ही ग्रहीष्यन्ति इति अत आह--- उसे ग्रहण कर सकेंगे। इसलिये कहते हैं--- एषा तेऽभिहिता सांख्ये बुद्धिोंगे विमां शृणु । बुद्धया युक्तो यया पार्थ कर्मबन्ध प्रहास्यसि ॥३६॥ एषा ते तुभ्यम् अभिहिता उक्ता सांख्ये परमार्थ- मैंने तुझसे सांख्य अर्थात् परमार्थ वस्तुको पहिचान- के विषयमें यह बुद्धि यानी ज्ञान कह सुनाया। यह वस्तुविवेकविषये बुद्धिः ज्ञानं साक्षात् शोक- ज्ञान, संसारके हेतु जो शोक, मोह आदि दोष हैं, मोहादिसंसारहेतुदोषनिवृत्तिकारणम् । उनकी निवृत्तिका साक्षात् कारण है । योगे तु तत्त्राप्त्युपाये निःसङ्गतया द्वन्द्व- इसकी प्राप्तिके उपायरूप योगके विषयमें, अर्थात् प्रहाणपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानु- आसक्तिरहित होकर सुख-दुःख आदि द्वन्द्वोंके त्याग- | पूर्वक ईश्वराराधनके लिये कर्म किये जानेवाले कर्म- ष्ठाने समाधियोगे व इमाम् अनन्तरम् एव : योगके विषयों और समाधियोगके विषयमें इस बुद्धि- उच्यमानां बुद्धिं शृणु। को, जो कि अभी आगे कही जाती है, सुन---- तां बुद्धि स्तौति प्ररोचनार्थम्- रुचि बढ़ाने के लिये उस बुद्धिकी स्तुति करते हैं-- बुद्धया यया योगविषयया युक्तो हे पार्थ हे अर्जुन ! जिस योगविषयक बुद्धिसे युक्त कर्मबन्ध कर्म एवं धर्माधर्माख्यो वन्धः कर्म- | हुआ तू धर्माधर्म नामक कर्मरूप बन्धनको ईश्वर- बन्धः तं प्रहास्यसि ईश्वरप्रसाद निमित्तज्ञानप्राप्तेः | कृपासे होनेवाली ज्ञान-प्राप्तिद्वारा नाश कर इति अभिप्रायः ॥३९॥ डालेगा ॥३९|| 1 किं च अन्यत्- इसके सिवा और भी सुन- नेहाभिकमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४०॥ न इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः आरम्भका नाम अभिक्रम है, इस कर्मयोगरूप अभिक्रमणं अभिक्रमः प्रारम्भः तस्य नाशो मोक्ष-मार्गमें अभिक्रमका यानी प्रारम्भका कृषि आदिके सदृश नाश नहीं होता । अभिप्राय यह न अस्ति यथा कृष्यादेः । योगविषये प्रारम्भस्य कि योग-विषयक प्रारम्भका फल अनैकान्तिक न अनैकान्तिकफलत्वम् इत्यर्थः। (संशययुक्त ) नहीं है। -: .: