पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/६३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय २ समाधीयते अस्मिन् पुरुषोपभोगाय सर्वम् इति । 'पुरुषके भोगके लिये जिसमें सब कुछ स्थापित किया समाधिः अन्तःकरणं बुद्धिः तसिन् समाधौ | जाता है, उसका नाम समात्रि है । इस व्युत्पत्तिके न विधीयते न भवति इत्यर्थः ॥४४॥ अनुसार समाधि अन्तःकरणका नाम है, उसमें बुद्धि नहीं ठहरती अर्थात् उत्पन्न ही नहीं होती ||४४॥ य विवेकबुद्धिरहिताः तेषां। जो इस प्रकार विवेक-बुद्धिसे रहित हैं, उन कामात्मनाम्--- । कामपरायण पुरुषोंके- त्रैगुण्यविषया वेदा निस्वैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो नियोगक्षेम आत्मवान् ॥४५॥ त्रैगुण्यविषयाः चैगुण्यं संसारो विषयः वेद त्रैगुण्यविषयक हैं अर्थात् तीनों गुणों के कार्य- प्रकाशयितव्यो येषां ते वेदाः त्रैगुण्यविषयाः त्वं रूप संसारको ही प्रकाशित करनेवाले हैं। परन्तु तु निरैगुण्यो भव अर्जुन निष्कामो भव इत्यर्थः। हे अर्जुन ! तू असंसारी हो-निष्कामी हो । निर्द्वन्दुः सुखदुःखहेतू सप्रतिपक्षौ पदार्थों तथा निर्द्वन्द्व हो अर्थात् सुख-दुःखके हेतु जो परस्पर-विरोधी (युग्म ) पदार्थ हैं उनका नाम द्वन्द्व द्वन्द्वशब्दवाच्यौ ततो निर्गतो निर्द्वन्द्वो भव । है, उनसे रहित हो और नित्य सत्त्वस्थ हो अर्थात् त्वं नित्यसत्त्वस्थः सदासत्वगुणाश्रितो भव । सदा सत्त्वगुणके आश्रित हो । तथा निर्योगक्षेमः अनुपात्तस्य उपादानं योगः तथा निर्योगक्षेम हो। अप्राप्त वस्तुको प्राप्त करनेका नाम योग है और प्राप्त वस्तुके रक्ष उपात्तस्य रक्षणं क्षेमः, योगक्षेमप्रधानस्य नाम क्षेम है, योग-क्षेमको प्रधान माननेवालेकी श्रेयसि प्रवृत्तिः दुष्करा इति अतो निर्योगक्षेमो कल्याण-मार्गमें प्रवृत्ति होनी अत्यन्त कठिन है, अतः तू योगक्षेमको न चाहनेवाला हो । आत्मवान् अप्रमत्तः च भव । एप तव उपदेशः तथा आत्मवान् हो अर्थात् ( आत्म-विषयोंमें ) स्वधर्मम् अनुतिष्ठतः ॥१५॥ प्रमादरहित हो। तुझ स्वधर्मानुष्ठानमें लगे हुएके लिये यह उपदेश है ।। ४५॥ सर्वेषु वेदोक्तेषु कर्मसु यानि अनन्तानि सम्पूर्ण वेदोक्त कर्मोके जो अनन्त फल हैं, उन फलानि तानि न अपेक्ष्यन्ते चेत् किमर्थं फलोंको यदि कोई न चाहता हो तो वह उन तानि ईश्वराय इति अनुष्ठीयन्ते इति, उच्यते कोंका अनुष्ठान ईश्वरके लिये क्यों करे ? इसपर शृणु- कहते हैं, सुन- यावानर्थ उदपाने सर्वतःसंप्लुतोदके। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६॥