पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/६५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरमाप्य अध्याय २ ४६ यदा हि कमैफलतृष्णानयुक्तः कर्मणि क्योंकि जब मनुष्य कर्म-फलकी कामनाले प्रवर्तते तदा कर्मफलस्य एव जन्मनो हेतुः . ग्रेरित होकर कर्ममें प्रवृत्त होता है तब वह कर्म- भवेत् । फलरूप पुनर्जन्मका हेतु बन ही जाता है। यदि कर्मफलं न इष्यते किं कर्मणा दुःख- 'यदि कर्म-फलकी इच्छा न करें तो दुःखरूप रूपेण इति मा ते तब सङ्गः अस्तु अकर्मणि कर्म करनेकी क्या आवश्यकता है ?' इस प्रकार कर्स न करने में भी तेरी आसक्ति-प्रीति नहीं होनी अकरणे प्रीतिः मा भूत् ।। ४७ ॥ चाहिये ।। ४७ ॥ यदि कर्मफलप्रयुक्तेन न कर्तव्यं कर्म कथं | यदि कर्म-फलसे प्रेरित होकर कर्म नहीं करने : तर्हि कर्तव्यम् इति उच्यते---- चाहिये तो फिर किस प्रकार करने चाहिये ? इसपर कहते हैं- योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते॥४८॥ योगस्थः सन् कुरु कर्माणि केवलम् ईश्वरार्थ हे धनंजय ! योगमें स्थित होकर केवल ईश्वरके तत्र अपि ईश्वरो मे तुष्यतु इति सङ्गं त्यक्त्वा लिये कर्म कर । उनमें भी 'ईश्वर मुझपर प्रसन्न हों।' इस आशारूप आसक्तिको भी छोड़कर कर । फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्व- फलतृष्णारहित पुरुषद्वारा कर्म किये जानेपर शुद्धिजा ज्ञानप्राप्तिलक्षणा सिद्धिः तद्विपर्ययजा अन्तःकरणकी शुद्धिसे उत्पन्न होनेवाली ज्ञान-प्राप्ति तो सिद्धि है और उससे विपरीत (ज्ञान-प्राप्तिकान असिद्धिः तयोः सिद्धयसिद्धयोः अपि समः तुल्यो होना ) असिद्धि है, ऐसी सिद्धि और असिद्धिमें भी भूत्वा कुरु कर्माणि । सम होकर अर्थात् दोनोंको तुल्य समझकर कर्म कर । का असौ योगोयत्रस्थ कुरुइति उक्तम् इदम् वह कौन-सा योग है, जिसमें स्थित होकर एव तत् सिद्धयसिद्धयोः समत्वं योग उच्यते ॥४८॥ असिद्धिमें समत्व है, इसीको योग कहते हैं ॥ १८ ॥ कर्म करनेके लिये कहा है ? यही जो सिद्धि और धनंजय। ।

i यत् पुनः समत्वबुद्धियुक्तम् ईश्वराराधनार्थ जो समत्व-बुद्धिसे ईश्वराराधनार्थ किये जाने- | वाले कर्म हैं उनकी अपेक्षा ( सकाम कर्म निकृष्ट कर्म एतस्मात् कर्मणः- हैं, यह दिखलाते हैं दूरेण ह्यवरं कर्म बुद्धियोगाधनंजय । बुद्धौ शरणमन्विच्छ कृपणाः - फलहेतवः ॥ १६ ॥ . 1