पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/६७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय २ यसात- क्योंकि- कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥५१॥ कर्मजं फलं त्यक्त्वा इति ब्धवाहितेन 'कर्मजम्' इस पदका फलं त्यक्त्वा' इस अगले सम्बन्धः। पदसे सम्बन्ध है। इष्टानिष्टदेहप्राप्तिः कर्म फलं कर्मभ्यो जातं कर्मोंसे उत्पन्न होने वाली जो इष्टानिष्ट देहप्राप्ति बुद्धियुक्ताः समत्वबुद्धियुक्ता हि यस्मात् फलं त्यक्त्वा है वही कर्मज फल कहलाता है, समत्व-बुद्धि-युक्त परित्यज्य मनीषिणो ज्ञानिनो भूत्वा जन्मबन्ध- : पुरुष, उस कर्म-फलको छोड़कर मनीषी अर्थात् विनिर्मुक्ता जन्म एवं बन्धो जन्मवन्धः तेन ज्ञानी होकर जीवित अवस्थामें ही जन्म-बन्धनसे विनिर्मुक्ता जीवन्त एव जन्मबन्धविनिर्मुक्ताः निर्मुक्त होकर अर्थात् जन्म नामके बन्धनसे छूटकर सन्तः पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति विष्णुके मोक्ष नामक अनामय-सर्वोपद्रवरहित अनामयं सर्वोपद्रवरहितम् इत्यर्थः । परमपदको पा लेते हैं। अथ वा 'बुद्धियोगाधनंजय' इति आरभ्य अथवा ( यो समझो कि) बुद्धियोगाद्धनंजय परमार्थदर्शनलक्षणा एव सर्वतःसंप्लुतोदकस्या- इस श्लोकसे लेकर ( यहाँतक बुद्धि शब्दसे ) नीया कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिः संप्लुतोदकस्थानीय परमार्थ-ज्ञानरूपा बुद्धि है वही कर्मयोगजनित सत्त्व-शुद्धिसे उत्पन्न हुई जो सर्वतः- दर्शिता साक्षात् सुकृतदुष्कृतप्रहाणादिहेतुत्व- दिखलायी गयी है। क्योंकि (यहाँ) यह बुद्धि पुण्य- | पापके नाशमें साक्षात् हेतुरूपसे वर्णित है ॥५१॥ श्रवणात् ॥५१॥ योगानुष्ठानजनितसत्त्व शुद्धिजा बुद्धिः कदा योगानुष्ठानजनित सत्त्व-शुद्धिसे उत्पन्न हुई बुद्धि प्राप्यते इति उच्यते- कब प्राप्त होती है ? इसपर कहते हैं-- यदा ते मोहकलिलं बुद्धियंतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ १२ ॥ यदा यस्मिन्काले ते तब मोहकलिलं मोहात्मकम् जब तेरी बुद्धि मोह-कलिलको अर्थात् जिसके अविवेकरूपं कालुष्यं येन आत्मानात्मविवेक- द्वारा आत्मानात्मके विवेक-विज्ञानको कलुषित करके बोधं कलुषीकृत्य विषयं प्रति अन्तःकरणं अन्तःकरण विषयोंमें प्रवृत्त किया जाता है उस प्रवर्तते तत् तव बुद्धिः व्यतितरिष्यति व्यति- मोहात्मक अविवेक-कालिमाको उल्लङ्घन कर जायगी क्रमिष्यति शुद्धिभावं आपत्स्यते इत्यर्थः । अर्थात् जब तेरी बुद्धि बिल्कुल शुद्ध हो जायगी, तदा तस्मिन्काले गन्तासि प्राप्स्यसि निर्वेद तब--उस समय तू सुननेयोग्यसे और सुने वैराग्यं श्रोतव्यस्य श्रुतस्य च तदा श्रोतव्यं श्रुतं हुएसे वैराग्यको प्राप्त हो जायगा । अर्थात् तब तेरे- लिये सुननेयोग्य और सुने हुए (सब विषय) च निष्फलं प्रतिपद्यते इति अभिप्रायः॥५२।। निष्फल हो जायेंगे, यह अभिप्राय है ॥५२॥