पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/६८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता मोहकलिलात्ययद्वारेण लब्धात्मविवेकज- यदि तू. पूछे कि मोहरूप मलिनतासे पार अज्ञः कदा कर्मयोगजं फलं परमार्थयोगम् कर्मयोग फलरूप परमार्थयोगको ( ज्ञानको ) कब होकर आत्मविवेकजन्य बुद्धिको प्राप्त हुआ मैं, अवाप्स्यामि इति चेत् तत् शृणु--- पाऊँगा ? तो सुन- श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३॥ श्रुतिविप्रतिपन्ना अनेकसाध्यसाधनसम्बन्ध- अनेक साध्य, साधन और उनका सम्बन्ध प्रकाशनश्रुतिभिः श्रवणैः विप्रतिपन्ना नाना- | बतलानेवाली श्रुतियोंसे विप्रतिपन्न अर्थात् नाना प्रतिपन्ना श्रुतिविप्रतिपन्ना विक्षिप्ता सती ते भावोंको प्राप्त हुई- विक्षिप्त हुई तेरी बुद्धि जब तव बुद्धिः यदा यस्मिन्काले स्थास्यति स्थिरीभूता समाधिमें यानी 'जिसमें चित्तका समाधान किया भविष्यति निश्चला विक्षेपचलनवर्जिता सती जाय वह समाधि है' इस व्युत्पत्तिसे आत्माका नाम समाधौ समाधीयते चित्तम् अस्मिन् इति समाधिः समाधि है, उसमें अचल और दृढ़ स्थिर हो आत्मा तस्मिन् आत्मनि इति एतत् । अचला जायगी----यानी विक्षेपरूप चलनसे और विकल्पसे तत्रापि विकल्पवर्जिता इति एतत् । बुद्धिः रहित होकर स्थिर हो जायगी, अन्तःकरणम्, तदा तस्मिन्काले योगम् अवाप्स्यसि विवेकप्रज्ञा तब तू योगको प्राप्त होगा अर्थात् विवेक-जनित समाधि प्राप्स्यसि ॥ ५३॥ बुद्धिरूप समाधिनिष्टाको पावेगा ॥५३॥ प्रश्नबीजं प्रतिलभ्य अर्जुन उवाच लब्ध- प्रश्नके कारणको पाकर, समाधिप्रज्ञाको प्राप्त समाधिप्रज्ञस्य लक्षणबुभुत्सया-- हुए पुरुषके लक्षण जाननेकी इच्छासे अर्जुन बोला- स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ ५४॥ स्थिता प्रतिष्ठिता अहम् अस्मि परं ब्रह्म इति | जिसकी बुद्धि इस प्रकार प्रतिष्ठित हो गयी है प्रज्ञा यस्य स स्थितप्रज्ञः तस्य का भाषा किं कि 'मैं परब्रह्म परमात्मा ही हूँ वह स्थितप्रज्ञ है । भाषणं वचनं कथम् असौ परैः भाष्यते समा- हे केशव ! ऐसे समाधिमें स्थित हुए स्थितप्रज्ञ धिस्थस्य समाधौ स्थितस्य केशव । पुरुषकी क्या भाषा होती है ? यानी वह अन्य पुरुषोंद्वारा किस प्रकार-किन लक्षणोंसे बतलाया जाता है ? स्थितधीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेत । तथा वह स्थितप्रज्ञ पुरुष स्वयं किस तरह बोलता किम् आसीत व्रजेत किम् । आसनं अजनं वा है? कैसे बैठता है ? और कैसे चलता है ? अर्थात् तस्य कथम् इत्यर्थः। उसका बैठना, चलना किस तरहका होता है ? स्थितप्रज्ञस्य लक्षणम् अनेन श्लोकेन इस प्रकार इस श्लोकसे अर्जुन स्थितप्रज्ञ पुरुषके पृच्छति ॥५४॥ लक्षण पूछता है ॥५४॥