पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/७०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता किंच- तथा--- दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥ दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं आध्यात्मिक आदि तीनों प्रकारके दुःखोंके प्राप्त न प्रक्षुभितं दुःखप्राप्तौ मनो यस्य सः अयम् होनेमें जिसका मन उद्विग्न नहीं होता अर्थात् क्षुभित अनुद्विग्नमनाः । नहीं होता उसे 'अनुद्विग्नमना' कहते हैं । तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा तथा सुखोंकी प्राप्तिमें जिसकी स्पृहा-तृष्णा यस्य न अग्निः इव इन्धनाद्याधाने सुखानि अनु बढ़ती है वैसे ही सुखके साथ-साथ जिसकी लालसा नष्ट हो गयी है अर्थात् ईधन डालनेसे जैसे अग्नि वर्धते स विगतस्पृहः । नहीं बढ़ती, वह 'विगतस्पृह' कहलाता है। वीतरागभयक्रोधो रागः च भयं च क्रोधः च एवं आसक्ति, भय और क्रोध जिसके नष्ट हो गये बीता विगता यस्मात् स वीतरागभयक्रोधः, हैं, वह 'वीतरागभयक्रोव' कहलाता है, ऐसे गुणोंसे स्थितधीः. स्थितप्रज्ञो मुनिः संन्यासी तदा | युक्त जब कोई हो जाता है तब वह स्थितधी यानी उच्यते ॥५६॥ स्थितप्रज्ञ और मुनि यानी संन्यासी कहलाता है॥५६॥ तथा- किं च-- यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ।। यो मुनिः सर्वत्र देहजीवितादिषु अपि | जो मुनि सर्वत्र अर्थात् शरीर, जीवन आदितकमें अनमिस्नेहः अभिस्नेहवर्जितः तत्तत्प्राप्य शुभाशुभं | भी स्नेहसे रहित हो चुका है तथा उन-उन शुभ तत् तत् शुभम् अशुभंवा लब्ध्वा न अभिनन्दति न या अशुभको पाकर न प्रसन्न होता है और न द्वेष द्वेष्टि शुभं प्राप्य न तुष्यति न हृष्यति अशुभ ही करता है अर्थात् शुभको पाकर प्रसन्न नहीं होता च प्राप्य न द्वष्टि इत्यर्थः । और अशुभको पाकर उससे द्वेष नहीं करता। तस्य एवं हर्षविषादवर्जितस्य विवेकजा प्रज्ञा जो इस प्रकार हर्ष-विषादसे रहित हो चुका है प्रतिष्ठिता भवति ।।५७॥ उसकी विवेकजनित बुद्धि प्रतिष्टित होती है ।।५७।। तथा--- किं च-- यदा संहरते चायं कूर्मोऽङ्गानोवः सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥ यदा संहरते सम्यक् उपसंहरते च अयं | जब यह ज्ञाननिष्ठामें स्थित हुआ संन्यासी कछुएके ज्ञाननिष्ठायां प्रवृत्तो यतिः कूर्मः अङ्गानि इव अङ्गोंकी भाँति अर्थात् जैसे कछुआ भयके कारण सब सर्वशो यथा कूर्मोभयात् स्वानि अङ्गानि उपसंह- | ओरसे अपने अंगोंको संकुचित कर लेता है, उसी तरह रति सर्वत एवं ज्ञाननिष्ठ इन्द्रियाणि इन्द्रियार्थेभ्यः । सम्पूर्ण विषयोंसे सब ओरसे इन्द्रियोंको खींच लेता है- सर्व विषयेभ्य उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता इति भलीभाँति रोक लेता है तब उसकी बुद्धि प्रतिष्ठित होती उक्तार्थं वाक्यम् ॥५८॥ है। इस वाक्यका अर्थ पहले कहा हुआ है ।।५८॥