पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/७९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय २ निर्ममः शरीरजीवनमात्राक्षिमपरिग्रहे अपि ममतासे रहित है अर्थात् शरीर-जीवनमात्रके मम इदम् इति अभिनिवेशवर्जितः । लिये आवश्यक पदार्थोके संग्रहमें भी 'यह मेरा है' ऐसे भावसे रहित है। निरहङ्कारो विद्यावत्वादिनिमित्तात्मसम्भाव- तथा अहंकारसे रहित है अर्थात् विद्वत्ता आदि- नारहित इत्यर्थः। के सम्बन्धसे होनेवाले आत्माभिमानसे भी रहित है। स एवंभूतः स्थितप्रज्ञो ब्रह्मवित् शान्ति वह ऐसा स्थितप्रज्ञ, ब्रह्मवेत्ता-ज्ञानी संसारके सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम् अधि- सर्वदुःखोंकी निवृत्तिरूप मोक्ष नामक परम शान्तिको गच्छति प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः।।७१॥ पाता है अर्थात् ब्रह्मरूप हो जाता है ॥७१॥ सा एषा ज्ञाननिष्ठा स्तूयते-- ( अब ) उस उपर्युक्त ज्ञाननिष्ठाकी स्तुति की जाती है-- एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥७२॥ एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं यह उपर्युक्त अवस्था ब्राह्मी यानी ब्रह्ममें होनेवाली स्थितिः सर्व कर्म संन्यस्य ब्रह्मरूपेण एव स्थिति है, अर्थात् सर्व कर्मोंका संन्यास करके केवल अवस्थानम् इति एतत् । ब्रह्मरूपसे स्थित हो जाना है। हे पार्थ न एनां स्थिति प्राप्य लब्ध्वा हे पार्थ! इस स्थितिको पाकर मनुष्य फिर मोहित विमुञ्यति न मोहं प्राप्नोति । नहीं होता अर्थात् मोहको प्राप्त नहीं होता । स्थित्वा अस्यां स्थितौ ब्राह्मयां यथोक्तायाम् अन्तकालमें-अन्तके वयमें भी इस उपर्युक्त अन्तकाले अपि अन्ते वयसि अपि ब्रह्मनिर्वाणं ब्राही स्थितिमें स्थित होकर मनुष्य, ब्रह्ममें लीनतारूप ब्रह्मनितिं मोक्षं ऋच्छति गच्छति, किमु मोक्षको लाभ करता है । फिर जो ब्रह्मचर्याश्रमसे वक्तव्यं ब्रह्मचर्यात् एव संन्यस्य यावजीवं यो हो संन्यास ग्रहण करके जीवनपर्यन्त ब्रह्ममें स्थित ब्रमणि एव अवतिष्ठते स ब्रह्मनिर्वाण अच्छति रहता है वह ब्रह्मनिर्वाणको प्राप्त होता है इसमें इति ॥७२॥ तो कहना ही क्या है ? ॥७२॥ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीष्म- पर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ॥२॥