पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/९०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७४ श्रीमद्भगवद्गीता ! कर्मणाम् अनारम्भात् नैष्कयं न अश्नुते | पू०-कर्मोका आरम्भ नहीं करनेसे निष्कर्म- इति वचनात् तद्विपर्ययात् तेषाम् आरम्भात् भावको प्राप्त नहीं होता-इस कथनसे यह पाया नैष्कर्म्यम् अश्नुते इति गम्यते । कस्मात् पुनः | जाता है कि इसके विपरीत करनेसे अर्थात् कोका आरम्भ करनेसे मनुष्य निष्कर्मभावको पाता है, सो कारणात् कर्मणाम् अनारम्भात् नैष्कम्यं न (इसमें ) क्या कारण है कि कर्मोंका आरम्भ किये अश्नुते इति । बिना मनुष्य निष्कर्मताको प्राप्त नहीं होता ? उच्यते, कारम्भस्य एव नैष्कर्योपा-. उ०-क्योंकि कर्मोंका आरम्भ ही निष्कर्मताकी यत्वात् । न हि उपायम् अन्तरेण उपेयप्राप्तिः प्राप्तिका उपाय है, और उपायके बिना उयेयकी अस्ति। प्राप्ति हो नहीं सकती, यह प्रसिद्ध ही है। कर्मयोगोपायत्वं च नैष्कर्थलक्षणस्य निष्कर्मतारूप ज्ञानयोगका उपाय कर्मयोग है, ज्ञानयोगस्य श्रुतौ इह च प्रतिपादनात् । यह बात श्रुतिमें और यहाँ गीतामें भी प्रतिपादित है। श्रुतौ तावत् प्रकृतस्य आत्मलोकस्य वेद्यस्य श्रुतिमें प्रस्तुत ज्ञेयरूप आत्मलोकके जाननेका वेदनोपायत्वेन 'तमेतं वेदानुवचनेन ब्राह्मणा | उपाय बतलाते हुए उस आत्माको ब्राह्मण विविदिषन्ति यज्ञेन' ( बृ० उ०४।४ । २२ ) वेदाध्ययन और यज्ञसे जाननेकी इच्छा करते हैं' इत्यादिना कर्मयोगस्य ज्ञानयोगोपायत्वं इत्यादि वचनोंसे कर्मयोगको ज्ञानयोगका उपाय प्रतिपादितम् । बतलाया है। इह अपि च-- तथा यहाँ ( गीताशास्त्रमें ) भी-'हे महावाहो! बिना कर्मयोगके संन्यास प्राप्त करना कठिन है' 'संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः' 'योगी लोग आसक्ति छोड़कर अन्तःकरणकी योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये' शुद्धिके लिये कर्म किया करते हैं' 'यज्ञ, दान और 'यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् तप बुद्धिमानोंको पवित्र करनेवाले हैं' इत्यादि इत्यादि प्रतिपादयिष्यति । वचनोंसे आगे प्रतिपादित करेंगे। ननु च-'अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्य- यहाँ यह शंका होती है कि 'सब भूतोको माचरेत्' इत्यादौ कर्तव्यकर्मसंन्यासाद् अपि अभयदान देकर संन्यास ग्रहण करे' इत्यादि नैष्कर्म्यप्राप्ति दर्शयति लोके च कर्मणाम् वचनोंमें कर्तव्यकोंके त्यागद्वारा भी निष्कर्मताकी अनारम्भात् नैष्कर्म्यम् इति प्रसिद्धतरम् अतः प्राप्ति दिखलायी है और लोकमें भी कर्मोका आरम्भ च नैष्कार्थिनः किं कर्मारम्भेण इति प्राप्तम् है । फिर निष्कर्मता चाहनेवालेको कर्मोके आरम्भसे न करनेसे निष्कर्मताका प्राप्त होना अत्यन्त प्रसिद्ध अत आह- क्या प्रयोजन ? इसपर कहते हैं- न च संन्यसनाद् एव इति । न अपि संन्यसनाद् केवल संन्याससे अर्थात् बिना ज्ञानके केवल एव केवलात् कर्मपरित्यागमात्राद् एव ज्ञान- | कर्मपरित्यागमात्रसे मनुष्य निष्कर्मतारूप सिद्धिको रहितात् सिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन निष्ठां । अर्थात् ज्ञानयोगसे होनेवाली स्थितिको नहीं समधिगच्छति न प्राप्नोति ॥ ४ ॥ पाता ।।४।।