पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/९१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ३ जाते हैं। कस्मात् पुनः कारणात् कर्मसंन्यासमात्राद् बिना ज्ञानके केवल कर्म-संन्यासमात्रसे मनुष्य एव ज्ञानरहितात् सिद्धि नैष्कर्म्यलक्षणां पुरुषो निष्कर्मतारूप सिद्धिको क्यों नहीं पाता ? इसका न अधिगच्छति इति हेत्वाकाङ्क्षायाम् आह- कारण जाननेकी इच्छा होनेपर कहते हैं- न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ न हि यस्मात् क्षणम् अपि कालं जातु कदा- कोई भी मनुष्य कभी क्षणमात्र भी कर्म किये चित् कश्चित् तिष्टति अकर्मकृत् सन् । कस्मात् बिना नहीं रहता । क्योंकि 'सभी प्राणी' प्रकृतिसे कार्यते हि यस्माद् अवश एव कर्म सर्वः प्राणी उत्पन्न सत्व, रज और तम इन तीन गुणोंद्वारा प्रकृतिजैः प्रकृतितो जातैः सत्वरजस्तमोभिः परवश हुए अवश्य ही कोंमें प्रवृत्त कर दिये गुणैः । अज्ञ इति वाक्यशेषो यतो वक्ष्यति-गुणैयों यहाँ सभी प्राणीके साथ अज्ञानी (शब्द) और जोड़ना चाहिये ( अर्थात् 'सभी अज्ञानी प्राणी ऐसे न विचाल्यते' इति सांख्यानां पृथकरणाद् ! पढ़ना चाहिये )। क्योंकि आगे 'जो गुणोले विचलित नहीं किया जा सकता' इस कथनसे अज्ञानाम् एव हि कर्मयोगो न ज्ञानिनाम् । ज्ञानियोंको अलग किया है, अतः अज्ञानियों के लिये ही कर्मयोग है, ज्ञानियोंके लिये नहीं । ज्ञानिनां तु गुणैः अचाल्यमानानां स्वतः क्योंकि जो गुणोंद्वारा विचलित नहीं किये जा चलनाभावात् कर्मयोगो न उपपद्यते । सकते, उन ज्ञानियोंमें स्वतः क्रियाका अभाव होनेसे उनके लिये कर्मयोग सम्भव नहीं है । तथा च व्याख्यातं वेदाविनाशिनम् इति ऐसे ही 'वेदाविनाशिनम्' इस श्लोककी व्याख्यामें अत्र॥५॥ विस्तारपूर्वक कहा गया है ॥ ५ ॥ यः तु अनात्मज्ञः चोदितं कर्म न आरभते जो आत्मज्ञानी न होने पर भी शास्त्रविहित कर्म इति तद् असद् एव इति आह- नहीं करता, उसका वह कर्म न करना बुरा है; यह कहते हैं- कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियान्विभूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥ कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य व जो मनुष्य हाथ, पैर आदि कर्मेन्द्रियोंको रोककर आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियोंके भोगोंको मनसे चिन्तन करता रहता है, इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तः- करणो मिथ्याचारो मृषाचार: पापाचारः स वह विमूढात्मा अर्थात् मोहित अन्तःकरणवाला उच्यते ॥६॥ मिथ्याचारी, ढोंगी, पापाचारी कहा जाता है ॥ ६ ॥