पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/९२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥ यः तु पुनः कर्मणि अधिकृतः अज्ञो बुद्धी- परन्तु हे अर्जुन ! जो कर्मोका अधिकारी- न्द्रियाणि मनसा नियन्य आरभते अर्जुन कर्मेन्द्रियैः अज्ञानी, ज्ञानेन्द्रियोंको मनसे रोककर वाणी, हाथ वापाण्यादिभिः। इत्यादि कर्मेन्द्रियोंसे आचरण करता है । किम् आरभते इति आह- किसका आचरण करता है ? सो कहते हैं- कर्मयोगम् असक्तः सन् स विशिष्यते आसक्तिरहित होकर कर्मयोगका आचरण इतरस्मात् मिथ्याचारात् ॥ ७॥ करता है वह ( कर्मयोगी ) दूसरेकी अपेक्षा अर्थात् मिथ्याचारियोंकी अपेक्षा श्रेष्ट है ॥ ७ ॥ यत एवम् अतः- ऐसा होनेके कारण- नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः ॥ ८ ॥ नियतं नित्यं यो यस्मिन् कर्मणि अधिकृतः हे अर्जुन ! जो कर्म श्रुतिमें किसी फलके लिये नहीं बताया गया है, ऐसे जिस कर्मका जो फलाय च अश्रुतं तत् नियतं कर्म तत् कुरु त्वं अधिकारी है उसके लिये वह नियत कर्म है, उस हे अर्जुन । यतः कर्म ज्यायः अधिकतरं फलतो नियत अर्थात् नित्य कर्मका तु आचरण कर । क्योंकि कर्मोके न करनेकी अपेक्षा कर्म करना हि यस्माद् अकर्मणः अकरणाद् अनारम्भात् । परिणाममें बहुत श्रेष्ठ है । कथं शरीरयात्रा शरीरस्थितिः अपि च ते तव क्योंकि कुछ भी न करनेसे तो तेरी शरीरयात्रा न प्रसिद्धयत् प्रसिद्धिं न गच्छेद् अकर्मणः | भी नहीं चलेगी अर्थात् तेरे शरीरका निर्वाह भी अकरणात् । अतो दृष्टः कर्माकर्मणोः विशेषो नहीं होगा । इसलिये कर्म करने और न करनेमें लोके ।। ८॥ जो अन्तर है वह संसारमें प्रत्यक्ष है ॥ ८॥ यत् च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यम् जो तू ऐसा समझता है कि बन्धनकारक इति तद् अपि असत्, कथम्--- होनेसे कर्म नहीं करना चाहिये तो यह समझना | भी भूल है । कैसे? यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ६ ॥