पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/९३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ३ ७७ 'यज्ञो वै विष्णुः' ( तै० सं०१।७।४) इति 'यश ही विष्णु है' इस श्रुतिप्रमाणसे यज्ञ ईश्वर श्रुतेर्यज्ञ ईश्वरः तदर्थं यत् क्रियते तद् यज्ञार्थ है और उसके लिये जो कर्म किया जाय वह तस्मात् कर्मणः अन्यत्र अन्येन कर्मणा 'यज्ञार्थ कर्म है, उस ( ईश्वरार्थ ) कर्मको छोड़कर लोकः अयम् अधिकृतः कर्मकृत् कर्मबन्धनः कर्म दूसरे कमोंसे, कर्म करनेवाला अधिकारी मनुष्य- समुदाय, कर्मबन्धनयुक्त हो जाता है, पर ईश्वरार्थ बन्धनं यस्य सः अयं कर्मबन्धनो लोको न तु किये जानेवाले कर्मसे नहीं । इसलिये हे कौन्तेय ! यज्ञार्थाद् अतः तदर्थं यज्ञार्थ कर्म कौन्तेय मुक्तसङ्गः तू कर्मफल और आसक्तिसे रहित होकर ईश्वरार्थ कर्मफलसङ्गवर्जितः सन् समाचर निवर्तय ॥९॥ कर्मोंका भली प्रकार आचरण कर ॥ ९॥ : इतः च अधिकृतेन कर्म कर्तव्यम्-- इस आगे बतलाये जानेवाले कारणसे भी अधिकारीको कर्म करना चाहिये- सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥१०॥ सहयज्ञा यज्ञसहिताः प्रजाः त्रयो वर्णाः ता: सृष्टिके आदिकालमें यज्ञसहित प्रजाको अर्थात् सृचा उत्पाद्य, पुरा सर्गादौ उवाच उक्तवान (ब्राह्मण, क्षत्रिय और वैश्य इन ) तीनों वर्गों को प्रजापतिः प्रजानां स्रष्टा, अनेन यज्ञेन प्रसविष्यध्वं रचकर जगत्के रचयिता प्रजापतिने कहा कि प्रसवो वृद्धिः उत्पत्तिः तां कुरुध्वम् । एष यज्ञो इस यज्ञसे तुमलोग प्रसव-उत्पत्ति, यानी वृद्धिलाभ वो युष्माकम् अस्तु भवतु दृष्टकामधुक् इष्टान् करो। यह यज्ञ तुमलोगोंको इष्ट कामनाओंका अभिप्रेतान् कामान् फलविशेषान् दोन्धि इति देनेवाला अर्थात् इच्छित फलरूप नाना भोगोंको इष्टकामधुक ॥१०॥ देनेवाला हो ॥१०॥ कथम् देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥ देवान् इन्द्रादीन् भावयत वर्धयत अनेन तुमलोग इस यज्ञद्वारा इन्द्रादि देवोंको बढ़ाओ यज्ञेन ते देवा भावयन्तु आप्याययन्तु वृष्टयादिना अर्थात् उनकी उन्नति करो। वे देव वृष्टि आदिद्वारा तुमलोगोंको बढ़ावे अर्थात् उन्नत करें। इस प्रकार युष्मान एवं परस्परम् अन्योन्यं भावयन्तः एक दूसरेको उन्नत करते हुए (तुमलोग) ज्ञान- श्रेयः परं मोक्षलक्षणं ज्ञानप्राप्तिक्रमेण अवाप्स्यथ प्राप्तिद्वारा मोक्षरूप परमश्रेयको प्राप्त करोगे। अथवा वर्ग वा परं श्रेयः अवाप्स्यथ ।।११।। खर्गरूप परमश्रेयको ही प्राप्त करोगे ॥११॥ !