पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/९४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता कि च-- दूसरी बात यह भी है कि- इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुते स्तेन एव सः॥ १२ ॥ इष्टान् अभिप्रेतान् भोगान् हि वो युष्मभ्यं | यज्ञद्वारा बढ़ाये हुए --संतुष्ट किये हुए देवता देवा दास्यन्ते वितरिष्यन्ति स्त्रीपशुपुत्रादीन् ! लोग तुमलोगोंको स्त्री, पशु, पुत्र आदि इच्छित यज्ञभाविता यज्ञैः वर्धिताः तोषिता इत्यर्थः । भोग देंगे। तैः देवैः दत्तान् भोगान् अप्रदाय अदत्त्वा उन देवोंद्वारा दिये हुए भोगोंको उन्हें न आनृण्यम् अकृत्वा इत्यर्थः, एभ्यो देवेभ्यः, देकर अर्थात् उनका ऋण न चुकाकर, है-केवल अपने शरीर और इन्द्रियोंको ही तृप्त यो भुङ्क्ते स्वदेहेन्द्रियाणि एव तर्पयति, स्तेन करता है, वह देवताओंके स्वत्वको हरण करने- एव तस्कर एव स देवादिस्वापहारी ॥१२॥ वाला चोर ही है ॥ १२ ॥ जो खाता ये पुन:-- परन्तु जो-- यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वधं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥ देवयज्ञादीन् निवर्त्य तच्छिष्टम् अशनम् यज्ञशिष्ट अन्नका भोजन करनेवाले श्रेष्ट पुरुष हैं अमृताख्यम् अशितुं शीलं येषां ते यज्ञशिष्टाशिनः । अर्थात् देवयज्ञादि करके उससे बचे हुए अमृत सन्तः, मुच्यन्ते सर्वकिल्बिषैः सर्वपापैः चुल्यादि- पापोंसे अर्थात् गृहस्थमें होनेवाले चक्की, चूल्हे | नामक अन्नको भक्षण करना जिनका स्वभाव है वे सब पञ्चसूनाकृतैः प्रमादकृतहिंसादिजनितैः च आदिके पाँच पापोंसे * और प्रमादसे होनेवाले अन्यैः। हिंसादिजनित अन्य पापोंसे भी छूट जाते हैं । ये तु आत्मभरयो भुञ्जते ते तु अचं पापं तथा जो उदरपरायण लोग केवल अपने लिये स्वयम् अपि पापा ये पंचन्ति पार्क निर्वतयन्ति ही अन्न पकाते हैं वे स्वयं पापी हैं और पाप ही आत्मकारणाद् आत्महेतोः ।। १३ ।। खाते हैं ॥१३॥ इतःच अधिकृतेन कर्म कर्तव्यम् । जगचक्र- इसलिये भी अधिकारीको कर्म करना चाहिये, | क्योंकि कर्म जगत्-चक्रकी प्रवृत्तिका कारण है। प्रवृत्तिहेतुः हि कर्म । कथम् इति उच्यते--- कैसे ? सो कहते हैं- अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥

  • कण्डनं पेषणं चुली उदकुम्भश्च मार्जनी । पञ्चसूना गृहस्थस्य पञ्चयज्ञात् प्रणश्यति ॥