पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/९६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता एवम् ईश्वरेण वेदयज्ञपूर्वकं जगत् चक्र प्रवर्तितं इस लोकमें जो मनुष्य कर्माधिकारी होकर इस न अनुवर्तयति इह लोके यः कर्मणि अधिकृतः । प्रकार ईश्वरद्वारा बेद और यज्ञपूर्वक चलाये हुए सन् अधायुः अघं पापम् आयुः जीवनं यस्य सः | इस जगत्-चक्रके अनुसार (वेदाध्ययन-यज्ञादि)कर्म अधायुः पापजीवन इति यावत्, इन्द्रियाराम | नहीं करता, हे पार्थ ! वह पापायु अर्थात् पापमय इन्द्रियैः आराम आरमणम् आक्रीडा विषयेषु | जीवनवाला और इन्द्रियारामी अर्थात् इन्द्रियों द्वारा यस्य स इन्द्रियारामः,मोघं वृथाहे पार्थ स जीवति । विषयोंमें रमण करनेवाला व्यर्थ ही जीता है---- पापीका जीना व्यर्थ ही है। तस्माद् अज्ञेन अधिकृतेन कर्तव्यम् एव कर्म इति प्रकरणार्थः। इसलिये इस प्रकरणका अर्थ यह हुआ कि अज्ञानी अधिकारीको कर्म अवश्य करना चाहिये । प्राग् आत्मज्ञाननिष्ठायोग्यताप्राप्तेः तादर्थेन अनात्मज्ञ अधिकारी पुरुषको आत्मज्ञानकी कर्मयोगानुष्ठानम् अधिकृतेन अनात्मज्ञेन योग्यता प्राप्त होनेके पहले ज्ञाननिष्ठा-प्राप्तिके लिये कर्तव्यम् एव इति एतत् 'न कर्मणामनारम्भात्' कर्मयोगका अनुष्ठान अवश्य करना चाहिये, यह इत्यतः आरभ्य 'शरीरयात्रापि च ते न 'न कर्मणामनारम्भात् यहाँसे लेकर शरीरयात्रापि प्रसिद्धयेदकर्मणः इति एवम् अन्तेन प्रतिपाद्य- च तेन प्रसिद्धयेदकर्मणः' इस श्लोकतकके वर्णनसे प्रतिपादन करके- 'यज्ञार्थात्कर्मणोऽन्यत्र' इत्यादिना मोघं पार्थ 'यशार्थात्कर्मणोऽन्यत्र' से लेकर 'मोघं पार्थ स जीवति' इति एवम् अन्तेन अपि ग्रन्थेन स जीवति' तकके ग्रन्थसे भी आत्मज्ञानसे रहित प्रासङ्गिकम् अधिकृतस्य अनात्मविदः कर्माधिकारीके लिये कर्मोके अनुष्ठान करने में कर्मानुष्ठाने बहुकारणम् उक्तं तदकरणे च दोष- बहुत-से प्रसंगानुकूल कारण कहे गये तथा उन कोंके संकीर्तनं ॥१६॥ न करनेमें बहुत-से दोष भी बतलाये गये ॥१६॥ कृतम् एवं स्थिते किम् एवं प्रवर्तितं चक्रं सर्वेण यदि ऐसा है तो क्या इस प्रकार चलाये हुए इस सृष्टि-चक्रके अनुसार सभीको चलना चाहिये ? अनुवर्तनीयम् आहोखित् पूर्वोक्तकर्मयोगानुष्ठा- अथवा. पूर्वोक्त कर्मयोगानुष्ठानरूप उपायसे प्राप्त होनेवाली और आत्मज्ञानी सांख्ययोगियोंद्वारा सेवन नोपायप्राप्याम् अनात्मविदा ज्ञानयोगेन एव किये जाने योग्य ज्ञानयोगसे ही सिद्ध होनेवाली निष्ठाम् आत्मविद्भिः सांख्यैः अनुष्ठेयाम् अप्राप्तेन निष्ठाको न प्राप्त हुए अनात्मज्ञको ही इसके अनुसार बर्तना चाहिये ? (या तो) इस प्रकार अर्जुनके प्रश्नकी एव इति एवम् अर्थम् अर्जुनस्य प्रश्नम् आशंक्य, । आशंका करके (भगवान् बोले-)