पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/९७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ३ स्वयम् एव वा शास्त्रार्थस्य विवेकप्रतिपत्त्यर्थम् अथवा स्वयं ही भगवान् शास्त्रके अर्थको भलीभाँति "एतं वै तमात्मानं विदित्वा निवृत्तमिथ्याज्ञानाः समझाने के लिये यह जो प्रसिद्ध आत्माहै उसको जानकर जिनका मिथ्या ज्ञान निवृत्त हो चुका सन्तो ब्राह्मणा मिथ्याज्ञानवद्भिरवश्यं कर्तव्येभ्यः है, ऐसे जो महात्मा ब्राह्मणगण अज्ञानियों- पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षाचर्य शरीरस्थिति- द्वारा अवश्य की जानेवाली पुत्रादिकी इच्छाओंसे मात्रप्रयुक्तं चरन्ति, न तेषामात्मज्ञाननिष्ठाव्यति- रहित होकर केवल शरीर-निर्वाहके लिये भिक्षा- का आचरण करते हैं, उनका आत्मज्ञाननिष्ठासे रेकेणान्यत् कार्यमस्ति' (वृ० उ०३।५।१) इति अतिरिक्त अन्य कुछ भी कर्तव्य नहीं रहता' एवं श्रुत्यर्थम् इह गीताशास्त्रे प्रतिपिपादयि- ऐसा श्रुतिका तात्पर्य जो कि इस गीताशास्त्र में प्रतिपादन करना उनको इष्ट है, उस (श्रुति-अर्थ) षितम् आविष्कुर्वन् आह भगवान्- को प्रकट करते हुए बोले- यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥ १७ ॥ यः तु सांख्य आत्मज्ञाननिष्ठ आत्मरतिः परन्तु जो आत्मज्ञाननिष्ठ सांख्ययोगी, केवल आत्मनि एव रतिःन विषयेषु यस्य स आत्म- आत्मामें ही रतिवाला है अर्थात् जिसका आत्मामें ही प्रेम है, विषयोंमें नहीं और जो मनुष्य अर्थात् रतिः . एव स्याद् भवेद् आत्मतृप्तः च आत्मना एव तृप्तो न अन्नरसादिना मानवो मनुष्या रसादिके अधीन नहीं रह गयी है तथा जो आत्मा- संन्यासी आत्मासे ही तृप्त है-जिसकी तृप्ति अन्न- संन्यासी आत्मनि एव च संतुष्टः । संतोषो हि में ही सन्तुष्ट है, बाह्य विषयोंके लाभसे तो सबको वाह्यार्थलाभे सर्वस्व भवति तम् अनपेक्ष्य आत्मनि सन्तोष होता ही है पर उनकी अपेक्षा न करके एव च संतुष्टः सर्वतो वीतसृष्ण इति एतत् । य जो आत्मामें ही सन्तुष्ट है अर्थात् सब ओरसे तृष्णा- ईदृश आत्मवित् तस्य कार्य करणीयं न विद्यते रहित है । जो कोई ऐसा आत्मज्ञानी है उसके न अस्ति इत्यर्थः ॥१७॥ लिये कुछ भी कर्तव्य नहीं है ॥१७॥ किंव- ! ।

क्योंकि- नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥ न एव तस्य परमात्मरते कृतेन कर्मणा अर्थ: उस परमात्मामें प्रीतिवाले पुरुषका इस लोकमें प्रयोजनम् अस्ति । कर्म करनेसे कोई प्रयोजन ही नहीं रहता है । अस्तु तर्हि अकृतेन अकरणेन प्रत्यवा- तो फिर कर्म न करनेसे उसको प्रत्यवायरूप अनर्थ- याख्यः अनर्थः। की प्राप्ति होती होगी ? (इसपर कहते हैं-) न अकृतेन इह लोके कश्चन कश्चिद् अपि उसके न करनेसे भी उसे इस लोकमें कोई प्रत्यवाय- प्रत्यवायप्राप्तिरूप आत्महानिलक्षणों वान एवं प्राप्तिरूप या आत्महानिरूप अनर्थकी प्राप्ति नहीं अस्ति । न च अस्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु होती तथा ब्रह्मासे लेकर स्थावरतक सब प्राणियों- भूतेषु कश्चिद् अर्थव्यपाश्रयः ।। में उसका कुछ भी अर्थ-व्यपाश्रय नहीं होता। .1