पृष्ठ:सत्यार्थ प्रकाश.pdf/१७९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

पसमुल्लासः ? १६७ 1 की दूरी , दण्डव्यूहेन तन्मार्ग यायालु शंकटेन बा । बराहकराभ्यां बा सूच्या वा गरुडेन व ॥ ४ ॥ यतश्व भयमाशंके ततो विस्तारयेदु बलम्। पतन व व्यूहन निविशेत सदा स्वयम् ॥ ५ ॥ सेनापतिवलाध्य क्षौ सर्वविद निवेश्येत् । यतश्व भयमाशत् प्राचीं तां कल्पयेदिश ॥ ६ ॥ गुल्मश्व स्थाप6ददातान् कृतसज्ञान समन्तत: । स्थाने युद्भ च कुशलानभीरूनविकारिणः ॥ ७ t। सेहतान योधदल्पन् काम विस्तार' बह्न् । सूया व 'ण चैवेत्तान् व्यूहेन व्यूह योधयेत् ॥ ८ . ॥ स्पन्दनाश्वैः समे युध्ये दन् पे नौद्विपैस्तथा । वृक्षगुल्मावृत चपैरसिचमोधस्थल ) & । शहर्षायेदू बर्ल व्यूज तांश्व सम्यक् परीक्षयत् । चेष्टाचैव विज्ञानीयादरी योधयतामपि ॥ १० ॥ उपराध्यारिमासीत राष्टैं चास्योपपीडtत् । दूषपचास्य सतत यवसान्नदन्धन ॥ ११ ॥ भिन्याच्चेव तागानि प्राकारपरिखास्तथा । समस्कन्दयेचैन पत्र वित्रासत्ता ॥ १२ ॥ प्रमाणानि च कुवींत तेषण धम्पन्यादिता । रहेश्च पूजयदेमं प्रधानपुरुबैः सह ॥ १३ । आदान मप्रियकर दानव प्रियकारक ।