पृष्ठ:सत्यार्थ प्रकाश.pdf/१८७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

षष्ठसमुक्लास’ ॥ - से १७५ r P आताः सर्वे बौंड कार्याः कायु साक्षिणः । सर्वधर्मविदो-लुब्धा विपरीतांस्तु वर्जये ॥ १ ॥ ) स्ण साक्ष्य iषय ऊयुवजन सदृशा इजा: । ' शूद्राश्व सन्तः शूद्राणामन्त्यानामन्त्यथोनयः ॥ २ ॥ साहसे सेख च सर्वेक्षु स्तेयसहणेख च । वाग्दण्डयोश्च पारुये न परीकेत साक्षिणः ॥ ३ ॥ बहुत्व परस्टल यारसहिंदूध नरiधपः । समेघु तु गुणोस्कृष्टान् गुणथंधे द्विजोत्तमान् ॥ ४ ॥ समक्षदर्शनासाक्ष्य वान्वैव सिध्यति । तत्र सत्यं भुवन्साक्षी धर्मथभ्यां न हीयते ॥ ५ ॥ साक्षी टचतादन्यविचवन्नायुसंसदि । श्रवाड्रनरकमभ्पति श्रेय स्वच्च हीयते ॥ ६ ॥ स्वभावेदैव यदु ब्रूयुस्त था।झा व्यावहारिक। अतो यदन्यविद्युर्धमर्थ तपाकसू ॥ ७ ॥ सभान्तः साक्षिणः मासानर्थिप्रत्यर्थिसन्निधौ । प्राविवाकोsनुयुन्जीत विधिनानेन सान्त्वयन् ॥ ८ ॥ यद् द्वयोरनयोवेंथ कार्नेस्मिन् चेष्टितं मिथ। तदु बृत सर्वे सत्यन युस्मा झुत्र साक्षिता ॥ ड ॥ ' सयं साक्ष्ये खूबसाक्षी लोकानप्नोति पुकलान् । | इह चानुत्तमा कीर्दीि वागेघा ब्रहपूजेता ॥ १० ॥ सत्येन पूयते साक्षी धमे’ सत्येन बने तस्मारसत्यं हि वक्तव्य सर्वेक्षु साक्षिःि ॥ ११ ॥ आमैव झामनः साक्षी गतिरात्मा तथामनः । 50