पृष्ठ:हिंदी विश्वकोष भाग ३.djvu/११४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

ईश्वर ११३ पूर्वक साधक उसकी पूजा करता है। जिसका मन भग- वद्भक्ति और ब्रह्मज्ञानसे परिपूर्ण रहता है,वह ही सकल ! प्रकार उसे पूज सकता है। वस्तुतः प्रतिमादि अर्चना और व्रतहोमादि कर्म साधकके पक्षमें ईश्वरभक्तिके उद्दीपक होते हैं। परमेश्वर सर्व जीव और सर्वत्र विक्षिप्त व्यष्टि प्रकृतिमें विराजमान है। सर्वत्र दर्शन- पूर्वक भगवान्के पवित्र आविर्भावको ब्रह्मन्न सानु हृदयमें स्पर्श करता है। ईश्वरको शक्ति बहुत ही विचित्र है। वह भक्तके मङ्गलाथ अवश्य युग युगमें । अवतीर्ण हो सकता है। प्रकृति और जीवमें अवतीर्ण होनेकी भांति ईश्वर स्वेच्छारचित शरीरमें भी अवतार लेता है। इसीलिये शास्त्रमें रामकृष्णादि अवतारों कथा है। ...... . स्वामी दयानन्द सरस्वतीने अपने मतका इस प्रकार प्रचार किया है,- “यज्ञो वै विष्णः। (शतपथब्रा० १का० १ अ०१) इदं विष्णुर्विचक्रमे वेधानिदधे पदम्। (ऋक् १।२२।१७) इति सर्वजगत्कर्ट व विष्णो परमेश्वर एव घटते नान्यत्र विवेष्टि व्याप्नोति चराचरं जगत् स विष्णः परमे- शरः ॥१॥ 'यस्माटचो'० ( अथर्व० १०७२०) यस्मात् सर्वशक्तिमत: ऋचः ऋग्वेदः अपातचन् उत्पनीस्ति यस्मात् परब्रह्मणः यजुर्वेद: अपाकषन् प्रादुर्भू तोस्ति । तथैव यस्मात् सामानि सामवेदः पाङ्गिरसः अथर्ववेदयोत्- पन्नौ स्तः। एवमेव यस्ये श्वरस्याङ्गिरसोऽथर्ववेदमुखं मुखवन् मुख्योस्ति। सामानि लोमानीव सन्ति। यजुर्यस्य हृदयमचः प्राणश्चेति रुपकालङ्कारः ।। यम्माचत्वारी वेदा उत्पन्नाः स कतमः खिदैवीस्तितं त्व' बहीति प्रश्नः ।। पस्योत्तरं तं स्कभं सर्वजगद्धारक परमेश्वरं त्व जानौहीति तस्मात् स्कंभात सांधारात् परमेश्वरात् पृथक् कथिदप्यन्यो देवी वैदकर्ता नेवास्तीति- मन्तव्यम् ॥२” अर्थात् शतपथब्राह्मण और वेदमन्त्रके प्रमाणसे सिद्ध होता है, कि यज्ञ शब्दसे विष्णु एवं विष्णु शब्दसे सर्वव्यापक परमेश्वर ही लिया जाता है, कारण जगत्को उपजाना एक परमेश्वरसे भिन्न अन्य व्यक्ति हारा हो नहीं सकता। जिस सर्वशक्तिमान परमेश्वरसे ऋक्, यजुः, साम और अथव ये वेदचतुष्टय उपजे हैं; उसका अथवं मुख, साम लोम, यजुः हृदय और ऋग्वेद प्राणवरूप है। इस मन्त्रमें रूपकालङ्कार हारा ईश्वरने वेदोत्पत्ति देखायो है। (पुनः वेद- शास्त्रमें ईश्वरने प्रश्नोत्तरके बहाने बसलाया है) जिससे ____Vol III. 29 चारो वेद निकले, वह कौनसा देव है? उसको आप बतला दीजिये। इस प्रश्नके उत्तरमें भगवान्- ने कहा-समग्र जगत्का धारणकर्ता परमेश्वर ही स्कम्भ है और वही वेद सकलका कर्ता समझा जाता है। उस सर्वाधार परमेश्वरसे भिन्न न तो कोई वेदकर्ता है और न मनुष्यको उपासनाके योग्य इष्टदेव ही है। इसलिये जो मनुष्य वेदकर्ता परमात्माको छोड़ दूसरेको पूजता हैं, वह हतभाग्य गिना जाता है। “ईश्वरस्य सकाशा दानामुत्पत्तौ सत्यां खतो नित्यत्वमेव भवति तस्य सर्वसामा स्व नित्यत्वात् ।” परमेश्वरका यावतोय सामर्थ्य नित्य है और उसी परमेश्वरसे उत्पन्न होनेके कारण वेद भी स्वतः नित्य स्वरूप है। “अन्यच्च । तद्दिष्योः परमं पदं सदा पश्यन्ति सूरयः । दिवौव चक्षुरा- ततम् ॥१ (ऋग्वेद श२।२०) अस्थायमथः। यत् वियो: व्यापकस्य परमेश्वरस्य परमं प्रकृष्टानन्दस्वरूपं पद पदनौयं सर्वोत्तमोपायर्मनुष्यैः प्रापणीयं मोक्षाख्यमस्ति तत् सूरयः विद्वांसः सदा सर्वेषु कालेषु पश्यन्ति कीदृश' तत् पाततम् पासमन्तात्ततं विस्तृतं यद्दे शकालवस्तुपरिच्छेद. रहितमस्ति। अतः सर्वैः सर्वत्र तदुपलभ्यते तस्य ब्रह्मस्वरूपस्व विभुत्वात् । कस्वां किमिव दिवीव चक्षुराततम् दिवि मार्तण्डप्रकाशे नेबदृष्टे व्याप्तिर्यथा भवति । तथैव तत्पदं ब्रह्मापि वर्तते मोक्षस्य च सर्वस्मादधिकोत्कृष्टत्वात् । तदेव द्रष्ट' प्राप्त मिच्छन्ति । अतो वैदा विशेषेण तस्य व प्रतिपादनं कुर्वन्ति एतदिषयकं वेदान्तसूत्र व्यासोप्याह। तत्तु समन्वयात् । (१।१।४) अस्थायमर्थः। तदेव ब्रह्म सर्वत्र वेदवाक्येषु समन्वितं प्रतिपादितमस्ति । क्वचित् साचात् क्वचित्परम्परया च। अतः परमार्थों वेदानां ब्रह्म वास्ति । तथा यजुर्वेदै प्रमाणम् । यस्मान्न आत: परो अन्धो अस्ति य आविवेश : भुवनानि विश्वा। प्रजापतिः प्रजया सरराणस्त्रोणि ज्योती'षि सचते स षोडशी। (अक्रयजुः ८१३६) एतस्वार्थ:-यस्मात् नैव परब्रह्मणः सकाशात् परः उत्तमः पदार्थः जातः प्रादुर्भूत: प्रकटः अन्यः भिन्नः कश्चि- दपास्ति प्रजापतिः प्रजापतिरिति ब्रह्मणो नामास्ति प्रजापालकत्वात् य आविवेश यः परमेश्वरः विश्वा विश्वानि सर्वाणि भुवनानि सर्व- लोकान् भाविवेश व्याप्तवानस्ति सरराण: सर्वप्राणिभ्योऽत्यन्तं सुखं दत्तवान् सन् वीणि ज्योती षि बौण्यग्निसुर्यविद्युदाख्यानि सर्वजगत्- प्रकाशकानि प्रजया न्योतिषोऽन्धया सृष्टया सह तानि सचते सम- वैतानि करोति कृतवानस्ति स अत: स एवेश्वरः षोडशी येन षोड़श- कला जगति रचितास्ता विद्यन्ते यस्मिन् यस्य वा तस्मात् स षोडशोत्यु चाते। पतोऽयमैव परमोर्थों वेदितव्यः । भोमित्येतदक्षरमिद सर्व' तस्योप- व्याखानम् । इद' माण्ड क्योपनिषदचनमस्ति । अस्थायमर्थ: । प्रोमित्येतद्यस्य नामास्ति तदक्षरम् । यन्न चीयते कदाचिद्यञ्चराचरं नगदश्रु तै व्याप्नोति तब्रह्म वास्तीति विजेयम् । पस्यैव संवैवदादिभिः शास्त्रैः सकलेन जगता-