पृष्ठ:हिंदी विश्वकोष भाग ३.djvu/२८५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२८४ उन्दुवर-उन्नतनगर उन्दवर (सं.ली.) ताम, तांबा। जूनागढ़ राज्यका यह प्राचीन नगर अक्षा० २०. ४८ उन्देरी-बम्बई प्रान्तके कोलाबा सागरतटका एक उ. और द्राधि. ७१. पू. पर अवस्थित है। प्राचीन होय। १६८० ई में सौदीने यहां खाई बना अपनी उन्नतनगर वर्तमान उननगरके पाख में ही था। इसी रक्षा की थी। महाराष्ट्रोंने उन्हें भगानेको निष्फल प्राचीन नगरको पीछे लोग दिलवर कहने लगे। दोनो चेष्टा को। १७३३ ई में अंगरेजोंने अपनी सेना स्थान पास ही पास रहनसे उनदिलवर कहलाते हैं। भेज इस दीपके टुगेको महाराष्ट्रोंके हाथ पड़ने से बचाया। किन्तु १७५८ ई में राघवजी अङ्गरिने किन्तु हमारी समझमें उन्नतनगर हो अधिक प्रामाण्य है। इस प्राचीन उन्देरीका टुर्ग मुसलमानोंसे छीन लिया था। फिर नगरका विवरण स्कन्दपुराणके प्रभासखण्ड में इस प्रकार कहा है- "तती गच्छ महादवि ! उत्तस्थानमुत्तमम् । १८४० ई०को यह द्वीप अंगरेजोंके हाथ लगा। . तस्वैवोत्तर दिगभागे ऋषितीशतटे शुभे । उन्द्र (स• पु०) कूलचर पशुभेद, ऊदबिलाव । एतत् स्थानं शुभं दैवि ! विप्रेभ्य: प्रददी बलात् । उन (स. त्रि.) उन्द-क्त । १ लिन्न, मिता, पालदा, सर्वसीमासमायुक्त चण्डौगणसुरचितम् ॥ भरा हुआ। २ भाई, भीगा। ३ सुरत, मेहरबान्। देवावाच । उवइस, उन्नीस देखो। कथमुन्नतनानास्य वभूव सुरसत्तम ! उन्नत (6. त्रि.) उत्-नम-क्त। १ उच्च, ऊंचा। कथ त्वया बलाद्दत्त कियत्सौमासमन्वितम् ॥ २ श्रेष्ठ, बड़ा। ३ वर्धित, बढ़ा हुआ। ४ गौरवा- सत् सर्व समाचल सचेपानातिविस्तरात् । न्वित, इज्जतदार । ५ उत्थापित, उठाया हुपा। ईश्वर उवाच। ६ पूर्ण, भरा हुआ। (पु.) ७ अजगर । ८ बुद्ध- मृणु देवि ! प्रवक्ष्यामि कथा पापप्रणाशिनीम् । विशेष। (क्लो०) ८ उच्चता, उचाई। १० दिन यां यत्वा मानवो दैवि ! मुच्यते सर्वपापकात् ॥ एतत् पूर्व पुरा प्रोक्त स्थानं सङ्केतकारणम् । परिमाण-ज्ञापक उपाय। कृतौये बाझो खण्डे सृष्टिस'चैपसूचके ॥ "दिवसस्य यस मञ्च शेष तयोर्यदल्प' तन्नतस'शम् ।” तथापि ते प्रवक्ष्यामि सचे पाच्छ ण पार्वति "उदग्दैश' याति यथा यथा नरस्तथा तथा स्थानतमचमण्डलम् । उन्नामितं पुनस्तव यव लिङ्ग महोदयम् ॥ उदगदिश पश्यति चीन्नतं चितेस्तदन्तर यीनमजाः पलांशकाः॥" षष्टिवर्ष सहस्रापि तपस्ते पु महर्षयः । ' (सिद्धान्त-शिरोमणि) ध्यायमाना महेशानमनादिनिधन परम् ॥ उन्नतकाल (सं० पु०) उन्नतको छाया द्वारा काल- तेषु वै तप्यमानेषु कोटिसलो षु पार्वति ! निरूपक प्रक्रिया विशेष । ऋषितोयान्टे रम्ये पविवे पापनाशने ॥ 'पलश्रुतिघ्न स्त्रिगुणस्य वर्गोद्यज्ये ठकर्णाहतिहद्भवेद्दा । भिचभूत्वा गतवाई पूतस्तवैव भामिनि ! इष्टान्त्यका तद्रहितान्ताका या भवन्ति या उत्क्रमचापलिप्ताः ॥ वकालदर्शि भिस्तव रोषरागविवर्जितः ॥ नतासवस्ते मुरहदल हवीकृत' चोन्नतकाल एवम् ।" (सिद्धान्तशिरोमणि) तपखिभिस्तदा सई लक्षितोऽहं वरानने ! "नतकाली दिनाधवत् पतित उन्नतकाल: स्वादित्य पपन्नम्।' (मिताक्षरा)| दृष्टमावत्तदा विौरिराम महेश्वरः ॥ उन्नतचरण ( स० वि०) उच्छित पादयुक्ता, पैर क्व यासि विदिती देव इत्य कानुययुईि जाः । उठाये हुआ। यावदायान्ति मुनयः ईशेशेति प्रभाषकाः ॥ . उव्रतत्व (सं० लो०) उच्चता, उचाई। धावमानाश्च तापसा द्योतयन्तो दिशो दश ॥ उन्नतनगर (सलो०) एक अति प्राचीन नगर ।। लिङ्गमेव प्रपश्यन्ति नापशान्ति महेश्वरम् । “यव चोन्नामित लिङ्ग ऋषितोयातटै शुभे। ये ये च ददृशुलिङ्ग' मूलचण्डौशमन्ति ॥ उन्नत नाम यं लोक विख्यातं सुरसुन्दरि ॥” (प्रभासखण्ड २१६ १०) तदा ते मुनयः स शरीरैः खर्गमाययुः । वर्तमान नाम उन दिलवर* है। काठियावाड़ प्रान्तके तदा विविष्ट व्याप्त दृष्ट' वे शतयज्वना ।। अयाचन्त तथै वान्ये मुनयस्तपसोज्ज्वलाः । • सर साहबने प्राचीन नगरका नाम 'उन्नतर्ग' लिखा है।। एतदन्तरमासाद्य समागत्य महोतसे ॥