पृष्ठ:हिंदी विश्वकोष भाग ३.djvu/२८६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

उन्नतनगर २८५ पूर्वकालमें यह प्राचीन नगर अति पवित्र स्थान : ब्राह्मणों के वासके लियेही निर्मित हुआ था। उस समय समझा जाता था। स्कन्दपुराणके प्रभासखण्डमें यहां स्थल केश्वर नामक एक जाग्रत शिवलिङ्ग था। वर्णित है-देवादिदेव महादेवके आदेशसे विश्वकर्मान मुसलमानों के प्रानेसे । उन्-दिलवरमें उनेवाल - ऋषितोया नदीक तटपर यह नगर बनाया था। यह नामक ब्राह्मण-सम्प्रदाय रहता था। किसी समय ब्राधणोंने वैजलाबाजी नामक किसौ सामन्तको लिङ्गमासादयामास बच्चे णैव शतक्रतुः । उवाच प्रणतो भूत्वा शङ्कर लोकशङ्करम् । अष्टादशसहस्राणि मुनीनामूर्ध्वरेतसाम् । परीचिता मया भूमिर्न युक्त' नगई विह।। स्थित्वा तदनुपश्यन्ति लिङ्गमेतदनुत्तमम् । पव देवकुलस्य शलिङ्गस्य पतन तया। शक्रस्तु सहसा दृष्टो वचे णैव समन्वितः ॥ यतिभिवाव वन्तव्यं न युक्त' गृहमेधिनाम् । । यावद्ददाति शापं ते तावन्नष्टः पुरन्दरः। विराव पञ्चरावं वा सप्तरावं महेश्वर ! दृष्टा चोतकोपस'युक्रान् भगवांस्त्रिपुरान्तकः ॥ पक्षमासमतुञ्चापि अयन गृहमेधिभिः ॥ उवाच शान्तया देवो वाचा मधुरया मुनीन् । पुनदारयुतस्तीथे वस्तवं ग्रहमैधिभिः । कथ खिन्ना हिजश्रेष्ठाः सदा शान्तिपरायणाः ॥ वसताव॑न्तु षण्मासाद यदा तीर्थ सहाधिपः । प्रसन्नवदना भूत्वा अ यतां वचन मम। अवज्ञा जायते तस्य मनश्चाप्यल्पकं भवेत् ॥ भवद्भिनिस'युक्ती: स्वर्गों विमुच्यते कथम् ॥ तदा धर्मा विनश्यन्ति सकला ग्टहमेधिनः । यवैक वसवः प्रोक्ता धादित्याश्च तथापर। इत्युक्त: स तदा दैवस्त न वै विश्वकर्मणा । रुद्रसज्ञास्तथा के अश्विनावपि चापरौ॥ पुन: प्रोवाच तं तस्य निशामा वचन शिवः । एतेषामधिपः कशिहेत्र इन्द्रः प्रकीर्तितः । रोचते मे न वासोऽयं विप्राणां ग्रइमेधिनां । खपुण्यस्य चये प्राप्ने यस्माई वश्यते नरैः ॥ यत्र चोन्नामित लिङ्ग ऋषितायातटे मे । एव' दुःखसमायुक्त: स्व! नवोज झते बुधैः। तत्र निर्मापय त्वष्ट गर' शिल्पिनां वर॥ एतस्मात् कारणाविप्राः कुरुध्व' वचन' मम ॥ तस्व तहचन यत्वा विश्वकर्मा त्वरान्वितः । गृहीध्व' नगरं रम्यं निवासाय महाप्रभम् । गत्वा चकार नगर शिल्पिकोटिभिरावतम् ॥ हयन्तामग्निहोवाणि देवता: सदा विजाः ॥ उन्नतं नाम य लोके विख्यात सुरमुन्दरि ! इज्यतां विविध यांगैः क्रियतां पिटप्ननम् । ततो हृष्टमना भूत्वा विलोक्य नगर' शिव: ॥ आतिथ्य क्रियतां नित्य वेदाभ्यासस्तथैव च ॥ पाहूय ब्राह्मणान् सर्वानुवाच नतकन्धरः । एवं वै कुर्वतां नित्य विज्ञानस्य च सञ्चयः । इद' स्थान वरं रमा निर्मितं विश्वकर्मणा ॥ प्रसादान्मम विप्रेन्द्रायान्ते मुक्तिभविष्यति । ग्रामाणाञ्च सहस्र स्तु प्रोत सर्वाङ्गसुन्दरम् । ___ऋषय ऊचुः । नगरात् सर्वतः पुण्यो देशो नग्नहरः स्म तः ॥ असमर्था परिवाणे निता: सर्वे तपोधनाः। अष्ट योजनविस्तीर्ण पायामव्यासतस्तथा । नगरेपेह किं कुर्मस्तव भक्तिमभौहिता ॥ नग्नो भूत्वा हरी यव देशो भान्तो यदृच्छया । ___ईश्वर उवाच। त' नग्नहरमित्याहु द शं पुण्यतमं जनः । भविष्यति तदा भन्नि यु भाकं परमेश्वरे। पूर्व तु शङ्यार्था च पश्मि नाडुमत्यपि ॥ गढीव नगरं रम्यं कुरुध्व' वचन मम ॥ उत्तर कनकादाच दक्षिणे सागरावधिः । इतुका भगवान् देव ईषन्मीलितलोचनः । एतदन्तरमासाद्य देशो नग्नहर: म तः ॥ सम्मार विश्वकर्माण सशिल्पिविदाम्बरम् ॥ अष्टयोजनमानेन पायामव्यामतस्तथा। सम तमावो विश्वकर्मा प्राञ्जलिबाग्रतः स्थितः । प्रोक्तोऽयं सकलो देश उन्नतेन समं मया ॥ श्राज्ञापयतु मां देवा वचन' करवाणि ते ॥ गृह्यतां च नरश्रेष्ठाः प्रसौदध्व' हिजोत्तमाः । ईश्वर उवाच । अव भुक्तिश्च मुक्तिश्य भविष्यति न संशयः ॥ नगर क्रियतां त्वष्टः विप्रार्थ' सुन्दर शुभम् । इतुकत्वास्त तदा सर्व विप्रा अचुमहेश्वरम् । इत्य तो विश्वकर्मा तां भूमि वौच्चा समन्ततः॥ ईश्वराचा वृधा कर्तुं न शक्या परमात्मनः ॥ Vol III. 72