पृष्ठ:हिंदी विश्वकोष भाग ३.djvu/२८७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२८६ उन्नतनगर-उन्नड नवपरिणीत भार्याको भलावुरा कहा। उससे बेजल उन्नतनाभि (स. त्रि.) उन्नतो नाभिर्यस्य । उच्च- बाजीने क्रइ हो उन्बतनगर पर आक्रमण मारा था। नाभियुक्त, निकले हुये तांदवाला, तोंदल। उन्होंने बहुसंख्यक अधिवासियोंका मस्तक विखण्डित उन्नतशिरः (सं० वि०) शिर उठाये हुषा, जो सर कर अपना दारुण क्रोध मिटाया। उन्नतनगरमें ऊपरको खड़ा किये हो। ब्रह्महत्या हुयो चौर पुण्यभूमि पापमयो समझो गयो। उन्नतांश (सं० पु०) उत्तुङ्ग भाग, ऊंचा हिस्सा। ब्राह्मण मात्र यह स्थान छोड़ दिलवर नगरमें जाकर ज्योतिषमें चन्द्रमाके दक्षिण वा वाम उन्नत अंशको रहे। उसी समयसे यह स्थान उन कहलाने लगा। देखते हैं। इन मुसलमानोंके हाथमें जाने से उससे डेढ़ कोस दक्षिण | उन्नतानत (सं० त्रि.) उबत पानत। उच्चनीच, दिलवर नामक नगर बसा। गुजरातवाले सुलतानोंके | ऊंचा-नोचा। राजत्वकाल में यह एक प्रसिद्ध स्थान हो गया था। उन्नति (संत्रि०) उत्-नम-क्तिन् ।१ वृद्धि, बढ़ती। २ उदय, उठान। ३ समृद्धि, शहाला। ४ उगम, तपःऽग्निहोवनिष्ठानां वेदाध्ययनशालिनाम् । उभार। ५गरुड़पत्नौ। ६ गौरव, इज्जत। ७ सौ- अन्माकं रचिता कोऽस्ति कलिकाले च दारुणे॥ भाग्य, नेकबख तो। ८ उच्चता, उचाई। ८ यमको को दातारीग्यद कथित् को वे मुक्ति प्रदास्यति ॥ भार्या। ये दक्षको एक कन्या थों। ईश्वर उवाच । नक्षत्रादिके उदयको शृङ्गाति कहते हैं- नहाकालखरूपेण निधीनां धनद: प्रति । "मासान्तपाद प्रथमेऽथ वैन्दो: गोबतियद्दिवसेऽवगम्या । युमभ्यगे दास्यति ट्रव्यं समागाराधितोऽपि सः ॥ तदोदयेऽस्ते निशि वा प्रसाध्यः शङ्का विधाः खादितनाडिकायैः ॥” प्रारोग्यदायको नित्य दुर्गादित्यो भविष्यति । (सिद्धान्तशिरोमणि) महोदयं महानन्ददायकं यो भविष्यति ॥ सभ्यागाराधितो ब्रह्मा सर्वकायषु सर्वदा। उन्नतिमत् (सं० त्रि.) १ उच्छ्रित, उठा या निकला सर्वान् कामांस्तथा मोक्ष खभक्तिञ्च प्रदाखति ॥ हुआ। २ उत्तुङ्ग, ऊंचा। विप्रा ऊचुः। उन्नतीश (स० पु.) उन्नतिके स्वामी, गरुड़। यदि तीर्थानि तिष्ठन्ति सर्वाणि सुरसत्तम । उन्नतोदर (सं० पु०) वृत्तखण्ड का अर्ध्व पीठ, दाय- . सङ्गानेश्वरतार्थेषु तथा देवकुले युभे ॥ रेके कतकी ऊपरी सतह । कलावपि महारौद्र अस्माकं यजनाय वै । उन्बद्ध (सं. त्रि.) उत्-नह-ता। १ उहद, टंगा स्थानकं तहि गृहीमो नान्यथा च महेश्वर ॥ या लटका हुधा । २ उत्कट, उभरा हुश्रा। स तथेति प्रतिज्ञाय ददौ तेभ्यः पुरं शुभम् ॥ ३ स्फौत, सूजा या फूला हुआ। ४ उन्म ता, खुला हुआ। साप्तभौम: शशाङ्काभैः प्रासादः परिशोभितम् । नानायानसमायुक्त सर्वतः शोभयान्वितम् । ऋषय ऊचुः । एवं तेभ्यो हि नगर दत्त्वा देवो महेश्वरः । यदि तुष्टो महादेव स्थलकेश्वरनामभृत् । ददर्श विश्वकर्माण प्राञ्जलि पुरत: स्थितम् ॥ अवलोकयनगर सदा तिष्ठ स्थले हर ॥ विश्वकर्मोवाच । तर्थताक्त्वा तदा देवा: स्थलकेऽस्मिन् सदा स्थितः । विलोक्यतां महादेव नगर नगरोत्तमम् । कृते रवमय देवि वेतायाच हिरण्मयम् ॥ सौवर्ण स्थलमारुह्य निर्मितं त्वत्प्रसादतः । रोपाञ्च दापर प्रोक्त' स्थलमश्ममयं कली। विश्वकर्मवचः श्रुत्वा भगवास्त्रिपुरान्तकः । फलं तव स्थितो देवः स्थलकेश्वरनामतः ।। तमारुरोह स्थलकं देवैः सर्वमहर्षिभिः । सदा पूज्ये महादेव उन्नतस्थानवासिभिः । नगर' लोकयामास रमा प्राकारमणितम् । माघे मासि चतुर्दश्यां विशेषस्तव नागरे । ऋषयस्तष्ट वुः सर्वे सवस्थ विपुरान्तकम् ॥ इति ते कथितं देवि उन्नतस्य महोदयम् । तानुवाच महादेवो कृणुध्व' वरमुत्तमम् ।। श्रुतं पापहर' मृणां सर्वकामफलप्रदम् ।।" (प्रभासखण्ड २१६ १०)