पृष्ठ:हिंदू राज्यतंत्र.djvu/२४०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

(२०६) मंत्रगुप्तिः प्रधानेषु चारश्चारित्र-कर्षण । न गणाः कृत्स्नशो मंत्रं श्रोतुमर्हन्ति भारत ॥२४॥ गणमुख्यैस्तु सम्भूय कार्य गणहितं मिथः । पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा ॥ २५ ॥ अर्थाः प्रत्यवसीदति तथाऽनों भवंति च । तेषामन्योन्यमिन्नानां स्वशक्तिमनुतिष्ठताम् ॥ २६ ॥ निग्रहः पंडितैः कार्यः क्षिप्रमेव प्रधानतः । कुलेषु कलहा जाताः कुलवृद्धरुपेक्षिताः ॥ २७ ।। गोत्रस्य नाश' कुर्वन्ति गण मेदस्य कारकम् । आभ्यन्तरं भयं रक्ष्यमसारं बाह्यतो भयम् ॥ २८ ॥ आभ्यंतरं भयं राजन् सद्यो मूलानि कृन्तति । अकस्मात् क्रोधमोहाभ्यां लोभादाऽपि स्वभावजात् ॥ २॥ अन्योन्यं नाभिभाषन्ते तत् पराभव-लक्षणम् । जात्या च सहशाः सर्वे कुलेन सहशास्तथा ॥ ३०॥ न चोद्योगेन बुद्ध्या वा रूपद्रव्येण वा पुनः । भेदाच्चैव प्रदानाच भिद्यन्ते रिपुभिर्गणाः॥३१॥ तस्मात् संघातमेवाहुर्गणानां शरणं महत् ॥ ३२ ।। अनुवाद युधिष्ठिर ने कहा-(६) "हे मतिमानों में श्रेष्ठ, मैं (अब)गणों की वृत्ति सुनना चाहता हूँ। (७) गण किस प्रकार वर्द्धित होते हैं और किस प्रकार वे (शत्रु द्वारा प्रवर्तित) भेद नीति से बचते हैं। हे भारत, (और किस प्रकार) शत्रुओं पर विजय प्राप्त हि-१४