पृष्ठ:हिन्दी विश्वकोष अष्टादश भाग.djvu/२५४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

मृगाण्डजा-मृगेन्द्र २५१ मृगाण्डज़ा (स'० स्त्री० ) मृगाण्डात् जायते इति जनड़ । मृगास्य (स० वि० ) १ मृगतुल्य मुख, हरिण जैसा मुख- कस्तूरी। वाला। १ मकरक्रान्ति। मृगाद् (सं० स्त्री० ) मृगान् भत्तीति अद् कि । १ सिंह । मृगित (स' त्रि०) मृग क । अन्वेषित। २ तरक्ष, चीता। ३ व्याघ्र, वाध। . मृगी (सं० स्त्री०) मृग-जातौ ङीष् । १ मृगजाति, मादा मृगादन (स पु० ) अत्तोति अद्-व्यु, मृगस्य अदनः हरिण, हिरनी। २ कश्यप ऋषिकी क्रोधवशा नाम्नी छोरा वाघ, चीता। . पत्नीसे उत्पन्न दश कन्याओं से एक। यह पुलह मृगादनी (स. स्त्री०) मृगैरद्यते भुज्यतेऽसौ इति अदः । ऋपिकी पत्नी थी और इसीसे मृगोंकी उत्पत्ति हुई है । कर्मणि ल्युट्, स्त्रियां ङो । १ इन्द्रवारुणो, इन्द्रयान । २ "क्रोधाच जज्ञिरे कन्या द्वादशैवात्मसम्भवाः । सहदेवी, सहदेई । ३ मृगेर्वारु, सफेद इन्द्रायन । ४ कर्कटी ता भार्या पुलहस्य स्युर्मूगी मन्दा इरावती ॥ ककड़ी।.. भूता च कपिला दंष्ट्रा कषा तिष्या तयैव.च । मृगाधिप ( स० पु० ) मृगाणामधिपः। सिंह, शेर। श्वेता च सरमा चैव सरसा चेति विश्रुताः ।। मृगाधिपत्य ( स० क्ली० ) वनजन्तु पर प्रभुत्व। मृग्यास्तु हरिणाः पुत्रा मृगाधान्ये शशास्तथा । मृगाधिराज ( स० पु०) मृगाणामधिराजः। सिंह, शेर । न्यऽङ्कवः शरभा थे च पुरवः पृषताश्च ये ॥" मुगान्तक ( स० पु०) मुगाणामन्तकः नाशकः। चित्र ३ तीन अक्षरका एक छन्द। ४ अपस्मार नामक व्याघ्र, चीता। | रोग। ५ कस्तूरिका, कस्तूरो। ६ पीले रंगको एक . मुगार ( स० पु०) १ अथर्वेदके ४।२३-२६ सूक्तके | प्रकारकी कौड़ी जिसका पेट सफेद होता है। मन्तद्रष्टा ऋापे । २ प्रसेनजित् राजाके मन्त्रो । । मृगीकुण्ड (सं० क्ली०) एक तीर्थका नाम । मृगारसूक्त ( स० लो०) मृगार ऋपिन्द्रप्ट सूरू। | मृगीत्व (सं० क्ली० ) मृगीका भाव या धर्म। . मृगाराति ( स० पु०) मृगाणामरातिः । १ कुक्कुर कुत्ता। मृगीदृश् (सं० स्त्री०) मृगीव दूक् यस्याः। हरिण- २ मृगशलु। नयना स्त्री, वह स्त्री जिसकी आंखें हरिण-सी हो, मृग "मार्ग मार्ग मुगयति मगारातिरामे विरामे।। नयनो। शोकं शोकं गतवतिगते लक्ष्मणे लक्ष्मणेन ॥" - मुगीपति (सं० पु०) १ श्रीकृष्ण । २ नर-मृग! .... (महानाटक) । मृगीलोचना (सं० स्त्री०) मृग्याइव लोचने यस्याः । हरिण- मृगारि (स० पु०) मृगाणामरिः। १ सिंह । २ व्याघ, नयना स्त्री, मृगनयनी। वाघ । ३ रक्तशिग्रु वृक्ष, लाल सहिजनका पेड़ । (राजनि०) मृगू (सं० स्त्री० ) राममार्गवेयको माता। ४ कुक्कुर, कुत्ता। मृगेक्षण (सं० क्लो०) मृगस्य ईक्षणं। १ मृगका दर्शन । मृगारेष्टि (स' क्ली० ) तैत्तिरीयसहिता ४।७।१५ तथा २ मृगचक्षु, मृगकी-सी आँख । (वि० ) ३. मृग जैसी अथवेदके ४१२३-२८ सूक्तका नामान्तर ।, आंखवाला। मृगावती (स' स्रो०).१ यमुनातीरवी दाक्षायणो मृगेक्षणा (सं० स्त्री०) मृगैरीक्ष्यते प्रियत्वात् इति ईक्ष ल्युट नगरो। २ पुराण, इतिहास और आख्यायिकादि-कथित | त्रियां टाप् । १ मृगैर्वारु, सफेद इन्द्रायण। (राजनि०) वहुतसी राजकन्याएं ! . २ मृगनयना स्त्री। मृगाविध (सं० पु०.) मृगान् विध्यति इति व्यध-किप् मृगेन्द्र (सं० पु०) मृगाणामिन्द्रः श्रेष्ठः। १ सिंह, पशु- (अन्येषामपि दृश्यते । पा ६१३७) इति दीर्घश्च । १ ध्याध । राज। २ मृगावेधनशील वह जो मृग मारता थे। "मृगाणाञ्च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ।" मृगाश (सं० पु०) सिंह। . (गीता १०३०) मृगाशन (सं० पु०) मृगाश देखो। २छन्दोविशेष