पृष्ठ:हिन्दी विश्वकोष नवम भाग.djvu/२३१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२२७ क्षकारावरकारान्तर्गन्दुिविभूषितः । विधान सातिथव गुण था। उस समय गुप्तभावसे रमका मूलमंत्रप्रजापेण पूरयेत् कारणेन त । अनुष्ठान करके मानवोंने मोष लाम किया है। बाद में जब अथवा तीर्थतोयेन शुद्धन पायसापि वा। कलिका प्रभाव बढ़ जायगा, सब कुलाचारी लोग रात नवरत्नं सुवर्ण वा घटमध्ये विनिःक्षिपेत् । या दिनको प्रकाखभावसे अभिषेक करेंगे। अभिषेक पनसोडम्पराश्वत्थवकुलानपमुद्भवम् ॥ बिना सिर्फ मध सेवन करनेसे ही कौल नहीं होते। पक्लब नन्मुखे दद्याद्वाग्भवेन पानिधिः। जिनका पूर्वाभिषेक एमा है, वे ही कुलार्चक चक्रायो. सरावं मार्तिकश्च पि फलाक्षतसमन्वितं॥ खर और कौल हो सकते हैं। पभिषेकके पहले दिन रमां माया समुच्चार्य स्थापयेत् पसोपरि । गुरुको सर्वविघ्नांकी शान्तिके लिए यथाशक्ति उपचार वन्नीयाद्ववयुग्मेन प्रीवा तस्य वगनने । हारा विधराजको पूजा करनी चाहिये। यदि गुरु शुभ शक्तौ रक्तं शिने विष्णौ श्वेतवास: प्रकीर्तितं । पूर्णाभिषेकमें पधिकारी न हो, सो पूर्णाभिषेकमें अभि- स्था स्थीं मायां रमा स्मृला स्थिरीकृत्य घटान्तरे । पिता कोल हारा सत्ता संस्कारका साधन करना चाहिये। निःक्षिप्य पंचतत्वानि नवपात्रापि विन्यसेत् । ____-इम वर्ण के अन्तिम वर्ग में चन्द्रविन्दु जोड़नेसे गजतं शक्तिपात्रं स्याद् गुरुपात्रं हिरण्मयमा (ग) गणपतिका वोज होगा। उस गणपति मपके श्रीपात्रस्तु महाशंख ताम्रान्य यानि कल्पयेत् । ऋषि गणक, छन्दः, नोवत् पोर देवता विनर; कर्तव्य पाषाणदारुलौहाना पात्राणि परिवर्जयेत् । कम के वित्रों को शान्तिके लिए विनियोग कीर्तन करना शक्त्या प्रकल्पयेत् पात्रं महादेपा प्रपूजने । होगा *। छह दोघस्वरयुक्त मूलमनके द्वारा पड़ा पात्राणां स्थापनं कृत्वा गुरुन् देवीं प्रतर्पयेत् ॥ न्यास (१) करना चाहिये। अनन्तर प्राणायाम करके (२) ततस्त्वमृतसम्पूर्णघटमभ्यर्चयेत् सुधीः । गणपतिका ध्यान करना पड़ता है। दर्शयित्वा धूपदीपौ सर्वभूतबलि हरेत् ॥ ___ जो सिन्दाके समान रतवर्ष हैं, जो नवनवय. प्राणायाम ततः कृत्वा ध्यात्वा बाथमहेश्वरीम । विशिष्ट है, जिनका जठर स्थ लसर है. जो चार वाहुपोंमें स्वशक्त्या पूजयेदिष्टां वित्तशाठप' विषजयेत। गड, पाश, पड,श और वरको धारण किये हुए है, जो, होमन्तु कृत्वा निष्पाद्य कुमारीशक्तिसाधनं । विधाल शुणहारा वारुणीपूर्व कुम्भ धारण करते है, पुष्पचन्दनवासोभिरचयेत् स गुरुः शिवे । न तन शशिकलाकै हारा जिनका मस्तक योभायमान अनुगृहन्तु कौल मे शिष्यं प्रतिकुलम्रताः । ऋष्यादिन्यास, यथा-अस्य गणपति बीजमन्त्रस्य गणक पूर्णाभिषेकसंस्कारे भवमिरनुमन्यताम् ॥ ऋषि: नीमच्छन्दो विन्नो देवता कर्तव्यस्य पूर्णाभिषेककर्मणो विन. एवं पृच्छति चक्रशे ते ब्रूयुर्गुरुमादरात् । शान्त्यर्थे विनियोगः । शिरसि गणकाय ऋषये नमः। मुखे नीव. महामायाप्रसादेन प्रभावात् परमात्मनः । सन्दसे नमः । हृदये विनाय देवतायै नमः। कर्तव्यस्य एम- शिष्यो भवति पूर्णम्ते परतश्वपरायणः। पूर्णाभिषेककर्मणो विनशास्यर्थे विनियोगः । शिष्येण च गुरुर्देवीमर्चयित्वार्चिते घटे। (१) अंगुष्ठ भादि षडंगन्यास, यथा-मामंगुष्ठाभ्यां नमः। कामं मायां मां जपवा चालयेद् घटमुतमम । गी तर्जनीभ्यां स्वाहा । ग् मध्यमाभ्यां वषट् । गैम अनामिका- उत्तिष्ठ ब्रह्म कलसमुत्तराभिमुख गुरुः॥ भ्यां हुम् । गौ कनिष्ठाभ्यां पौषट् । मः करतलपृष्ठाभ्यां अनाय मन्त्रैरेतर्वक्ष्यमाणैरमिषिश्चत् कृपान्वितः। फट् । हृदयादि पदंगन्यास, यथा-गां हृदयाय नमः । शुभपूर्णामिषेकस्य सदाशिव ऋषिः स्मृतः ॥ शिरसे स्वाहा । शिखायै वषट ।, कवचाय हम । गौ नेत्र- छन्दोऽनुष्टुप् देवताद्या प्रणवं बीजमीरितं । त्रयाय वौषट् । गारतळ पृष्ठाभ्यां मनाय फट । शुभपूर्णाभिषेकार्थे विनियोगः प्रकीर्तितः।" ) 'मैं'-इस वीजमन्त्रको पढ़कर प्राणायाम करना मत्व, बता पोर बापर युगीं ए पूर्णनिविदा पदसा है।