पृष्ठ:हिन्दी विश्वकोष नवम भाग.djvu/२३८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

पर्ध अभिषित गुरुके सिवा और कोई नहीं बना मकता। स्वयम्भ कुसुम प्रथम ऋतुमतोका रजः । यथा- "हग्सम्पर्कहीनाथालताया: काममन्दिरे। जात कुसुममादौ यन्महादेव्यै निवेदयेत् ॥ स्वयम्भू कुसुम देवि रक्तचंदनसंशितम् । नया त्रिशूलपुष्प च वजपुष्प वरानने ॥ अनुकल्प' लोहिताक्षच दन हरवलभम् ।" (मुण्डमालातत्र प०) हर अर्थात् पुरुष के मंसवके बिना लता अर्थात् स्त्रीका योनिमे जो कुसुम अर्थात् रक: निकलता है, उमीको स्वयम्भ कुसुम वा रजचन्दन कहा जा सकता है। इसके अभावमें महादेवोको त्रिशूम्नपुष्य और वन्यपुष्प ( चण्डा- लिनका रजः) चढ़ाना चाहिये । उसका अनुकल्प शिव- प्रिय लोहिताश चन्दन है। कुगडोद्भव पर्थात् मधवा स्त्रीका रजः। यथा- "जीवद्भर्तृकनारीणां पश्चम कारयेत् प्रिये । तस्या भगस्य यद्रव्य तत्कुण्डोभवमुच्यते ॥" (समया चारतन्त्र २य प० ) गोनोव अर्थात् विधवा स्त्रीका रज । यथा-- "मतभनकनारीणां पंचम चत्र कारयेत् । तस्या भगस्य यद्रव्य तम गोलोद्भवमुच्यते ॥" कुलागा व मनसे-- "तत्त्वत्रय म्यादारम्भ: कायन कुलनामिके। कवितस्तरुणीलासे वरुण मुखाब बिके ।। यौवन मनम: सम्यगुमासः कथितः प्रिये । स्खलन हरमनोवाच प्रौढ इत्यभिधीयते ॥" तत्त्वत्रयको प्रारम्भ, अरुणा मुखको तरुण उमाम, यौवनको मनका महोल्लाम, दृष्टि मन पौर वचनको साखलनको प्रौढ कहते हैं। पूजा-मत-तंत्रमारमें इस प्रकार उहत है- "द्रयाणां यावती संख्या पात्राणां पसंहतिः । हाटक राजतं ताम्र मारकतमृतादिना ॥ उपचारविधाने तद् द्रव्यमाहर्मनीषिणः । मासने 'चपुपानि स्वागते षट्चतुःपलम् ।।. जलं सामान विष्णुकान्तानिरीरितम् । पायेचाये जवं तावत् गन्धपुष्पाक्षत जवा। दूर्वास्तिलाश्च चलारः कशाप्र: श्वेतवर्षपाः । जातीफललव'गक-क्कोलाइच षट्पलम् ॥ प्रोक्तमाचमन कांस्ये मधुपर्क: घृत' मधुः ।। दध्ना सह पलैकन्तु शुद्ध वाडि तथा च मे । परिमार्गन्तु पचाशन पलं स्नानार्थ संभवः । निर्मलेनोदकेनाथ सर्वत्र परिपूर्णतः । मलिनं गात सर्व त्यजेत् पूजाविधौ हरेः॥ वितस्तिमात्रादधिक वासो युग्मन्तु नृतनम् । स्वर्णद्याभरणान्येव मुक्तारम्नयुतानि च ॥ चन्दनागुरुकर्पूरपक गन्धफलावधि । नानाविधानि पुष्पाणि 'चाशदधिकानि न ॥ कांस्यादि निर्मिते पात्र धूपो गुग्गुलु कर्पभाक् । सप्तवासु संयुक्तो दीपस्याच्चतुरंगुलः॥ यावद् भक्ष भवेत् पुसस्तावद्दद्यार्जनार्दने । नैवेद्य विविध वस्तुभक्ष्यादिकचतुविधम् ॥ कर्पूरादियुता वर्ति सा च कार्पामनिर्मिना । सप्तबासु संयुक्तो दीपस्याच्चतुरंगुल: ॥ शिलापिष्ट चन्दना सप्तधा वनयेन्नरः । कार्य ताम्रादिपात्रे तत प्रीतये हरिमेधमः ॥ दूर्वाक्षतप्रमाणच विज्ञयन्तु शताधि कम । उत्तमोऽय विधिः प्रोक्त विभवे मति सर्वदा ॥ एषामभाचे सर्वेषां यथाशक्त्या तु पूजयेत् । भनुकल्प विवर्जेच्च म्याणां विभवे सति ॥" द्रव्यको जितमी संख्या है, पात्रको भी उतनो हो मंख्या ममझनो चाहिये। उपचार द्रश्य करनेमे सुवर्ण, रजत, सामौर कांख इनचारका बोध होता है। पञ्चविध पुष्पमे प्रासन, षट्पुष्पसे स्वागत, चार पल जलमें पाद्य, खामाक (विष्णुकान्ता), अपराजिता, गुन्धयुष्प, पातप- तण्डल, दूर्वा, तिल, कुशाग्र, खतसर्षप जायफल, लवा मोर ककोल, इनका प्रय, षट्पल जलमें पाच- मम, कांस्यपात्रमें हत, मधु और दधिसे मधुपर्क', एक पन विण्ड जलमें पाचमन, ५० पल विशुद्ध जलमै सान, वितस्तिमावासे अधिक दो नये कपड़ोसे वमन, मुखा पौर रवादियुत खदि हारा पाभरण, वन्दन, भगुरु और कपूरसे गन्ध, ५. प्रबारसे अधिक फोंने पुष,