पृष्ठ:हिन्दी विश्वकोष नवम भाग.djvu/४८९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शासनामी-वालपूर १८५ कभ्यता मुनिशा दूल स्वामि सौभाग्यकारण ॥ इति भविगपुगणो तालमवमीव्रतकथा समाप्ता ॥ मुनिरुवाच- इम तालमवमीव्रता प्रभावसे लियौंको पहलोकमें भारे मासि सिते पक्षे नवमी या तिथिर्भवेत् । समस्त प्रकारके सुख, परलोकमें स्वर्ग और जन्मजन्मान्तर- तस्यां नारायण सक्ष्मी पूजयेच्च विधानतः ।। में अवैधव्य पाल होता है। उनके घरमें लक्ष्मी निला सत्यभामोवाच- होकर रहती है। विधान कीहशतस्य कि दान किच तर्पण। तालपत्र (सं• क्लो० ) तालस्य पत्रमिव । १ कर्णभूषण- तम्मे ब्रूहि मुनिश्रेष्ठ कारण किं तदुच्यते ।। भेद. एक प्रकारका गहना जो कानमें पहना जाता है। भुनिरुवाच - तालस्य, पत्रं ६-तत् । २ तालवृक्ष का पत्र, ताड़का पत्ता । स्थण्डिले महल कृत्वा घट तत्र निवेशयेत् । सानपत्र द्वारा वायु सेवन करनेके गुण-रून,रषत् तत्र नारायण लक्ष्मी गन्धपुष्पादिनार्चयेत् ।। उष्ण, वातथासिकर, निद्राकारक, प्रीति कारक शोष. नवेयन सदा भक्त्या पूजयेत् भक्तवत्सलां। गेग और विकारनाशक, दाह, वित्त, श्रम और बानि. तालेन पूजयेत् देवी ताले नैवविनिर्मिन ।। .नाशक है। तालपत्रको भिगा कर वायु मेवन करमेसे तस्यै तत् पिष्टक दवा ब्राह्मगायोपपादयेत् । वायु हधि होती है । (हारीत १०) । गन्धमाल्यैः समभ्यर्च्य विप्रहस्ते समर्पित। तालपत्रिका (स. स्त्री० ) तालपत्रो स्वार्थ कन्टाप स्वस्तीति ब्राह्मणो ब्रुयात् व्रतं सांग समाचरेत् । स्वय। मुषलो, तालमूनो, मूमलो। एवं क्रमेण साध्वीति: कर्तव्यमतियत्नतः।। तालपत्रो (म स्त्री० ) तालसा पत्रमिव पत्र यसमाः नवम वत्सरं यावत मासि भाद्रपदे तथा । बहुव्री०। मूषिकपर्णी, भूसाकानी बूटो। पुत्रपौत्रेः परिवृता सौभाग्यमतुल भवेत् ॥ तालपर्ण (स'• लो.) तालः पत्रमसा । मूरा नामक गन्ध- धनधान्यसमृद्धि'च अवैधव्य च नित्यशः। ट्रष्य, कपूरकचूरी। अभीष्टफलमाप्नोति नवमीव्रतकारणात् ॥ सालपर्णी ( सं० स्खो.) तालमा पर्णमिव पर्णमसमा १ संपूर्णे तु व्रते भूते प्रतिष्ठा तदनन्तरे । मधुरिका, सौंफ । २ कपूरकचूरो। ३ तालमूली, मूमली। विप्राय दक्षिणा देया सुभोज्य च विधानतः। ४ मोत्रा, सोया नामक माग। एवं कुरु सदा विज्ञे शृणु भाषणमुत्तमं । तालपुष्प ( सं को० ) तालरण्ड, ताड़के पेड़को जटा। तथा चक्रे च सा साध्वी मुनेर्वचनगौग्वात् ॥ सालपुष्पक ( सपु०) १ प्रपौण्डरीक, पुण्डरिया।२ साल व्रते संपूर्णता याते केशवम्तामुपागतः । वृक्ष, कुसुम, ताड़को जटा। . असौभाग्येन यदु:ख तत्ते सर्व विनश्यतु । तालपूर-सिन्धुदेशके अन्तिम स्वाधीन प्रमोरोको वशगत सौभाग्यमतुलं प्राप्य यथा गौरीहरस्य च । उपाधि । सिन्धुदेशमें यार महम्मदके शासनकाल में शाह- शचीव पुरहूतस्य रती च मदनस्य च ॥ बादखाँ के पुत्र मोर बहरमखनि कलहोड़ियोंकी उबसिके यथा नारायणे लक्ष्म स्तथास्वभा शोभने । लिये अनेक कष्टसाध्य काय किये थे। तालपूरीम इति तस्मै वरं दत्वा गृहीत्वा तो पुरै ययौ ।। सम्हीं का नाम मबसे पहले देखा जाता है। ये लोग इद) या कुरुते साध्वी व्रतं था सुभगा भवेत् । बलोची मुसलमानोंको एक शाखा हैं। गुलामशाके एवं व्रतच या नारी कुरुते धर्मतत्परा॥ राजत्वकालमें मोर बहसम तालपूर बहुत प्रसिद्ध हो गये सस्याश्च भवने लक्ष्मीश्चंचला निश्चलो भवेत् । थे। किन्तु जब मरफराजखाँ सिंहासन पर बैठे, तब अन्मान्तरे भवेत् साध्वी अवैधव्यं सदा पुनः ॥ उन्हनि मोर बहरम और उनके लड़' को गुप्त तौरसे मरवा सत्युश्न सुभगा साप्पी पुत्रपौत्रान्विताभवेत् । डाला। १७७७१ म कम्तहाराव योग गुलाम नबोके धनधान्यसमविंच ततो मोसमाप्नुयात्।।" साथ मारबहरमक अन्यतम पुव मारविजय तालपुरका Vol. Ix. 122