पृष्ठ:हिन्दी विश्वकोष भाग 1.djvu/३१६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अथर्ववेद ८ विभिः पद्भिद्यामरोहत् पादस्खेहाभवत् पुनः । तथा व्यकामद्दिष्वङ शनानशने अनु ॥ २ तावन्ती अस्य महिमानसतो ज्यायांय पुरुषः । पादोऽस्य विश्वा भूतानि विपादस्यामतं दिवि ॥ ३ पुरुष एवेदं सर्व य तं यच्च भाव्यम् । उतामृतत्वस्वेश्वरी यदन्येनाभवत् सह ॥ ४ यत्पुरुषं व्यदधुः कतिधा र कल्पयन् । मुखं किमस्य किं बाह किमुरुपादा उच्चे ते ॥ ५ ब्राह्मणोऽस्य मुखमासौदवाह राजन्धोऽभवत् । मध्यं तदस्य यद्द श्यः पदभ्या शूद्रो अजायत ॥ चन्द्रमा मनसो जातयचीः सूों अजायत । मुखादिन्द्रश्याग्निय प्राणाहायुरजायत ॥ ७ नाभ्या पासीदन्तरिक्ष' शीणों द्यौः समवर्तत । पढभ्यां भूमिर्दिश: थोवात्तथा लोको प्रकल्पयन् । विराडग्रे समभवहिराजी अधि पूरुषः । स जातो अत्यरिच्यत पश्चाडूमिमथो पुरः ।। यत्पुरुषेण हविषा देवा यज्ञमतन्वतः । वसन्ती अस्थासौदाज्यं ग्रीष्म इमः शरद्धविः ॥ १० तं यज्ञं प्राबधा प्रौक्षम् पुरुषं जातमाशः । तेन देवा अयजन्त साध्या वसवश्व ये॥ ११ तस्मादश्वा अजायन्त ये च के चोभयादतः । गावो ह जज्ञिरे तम्मात्तस्माज्जाता अजावयः ॥ १२ तस्माद्यज्ञात सर्वात ऋचः सामानि जज्ञिरे। छन्दांसि जज्ञिरे तस्माद्यजुस्लमादजायत ॥ १३ तस्माद्यज्ञात् सर्वहुत: संभृतं पृषदाज्यम् । पशू'सांयके वायव्यानारखा गाम्याश्च वै ॥ १४ सप्तास्यासन् परिधयस्त्रि: सप्त समिधः क्तताः । देवा यद्य तन्वाना अवघ्नन् पुरुष पशुम् ॥ १५ मूर्ती देवस्य बहती अंशवः सप्त सप्ततीः । राज्ञः सोमस्याजायन्त नातख पुरुषादधि ॥ १६ एतावानस्य महिमातो ज्यायाय पूरुषः । पादोऽस्य विश्वा भूतानि विषादस्वामृतं दिवि ॥ ३ विपादूई उद त्पुरुषः पादोऽस्वेहाभवत्पुनः । ततो विष्वङ व्यक्रामत् साशनानशने अभि ॥ ४ तस्मादिराड़जायत विराजो अधि पूरुषः । जातो अत्यरिच्यत पाडू मिमथो पुरः ॥ ५ यत् पुरुषेण हविषा देवा यन्चमतन्वत । वसतो अस्वासौदाच्च ग्रीष्म दृश्यः शरद्धवः ॥६ तं यज्ञ बर्हिषि प्रौक्षन् पुरुष' जातमयतः । तेन देवा अयनत साध्या ऋषयय वै ॥ ७ तस्माद्यज्ञात् सर्वहुत: संभृतं पृषदाजा! पशून्तांयक्रे वायव्यानारणान् ग्राम्याच ये॥८ तस्माद्यज्ञात् सर्वहुत ऋचः सामानि यतिर। छ'दांसि जभिर तस्माद्यजुसम्मादजायत तस्मादश्वा अजायंत 2 के चोभयादतः । गावो ह जधिर तस्मात्तस्माज्जाता अजावयः ॥१० यत्पुरुष' व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य को बाहू का अरू पादा उच्च ते ॥ ११ ब्राह्मणोऽस्य मुखमासीवाहू राजन्यः कृतः । अरु तदस्य दईयः पयां शूद्रो अजायत ॥ १२ चंद्रमा ममसो जातयक्षोः सूर्यो अजायत । मुखादि'ट्रयानिय प्राणादायुरजायत ॥ १३ नाभ्या आसौद'तरि'शीणों द्यौः समवर्तत । पढभ्यां भूमिर्दिशः श्रोत्रात्तथा लोको प्रकल्पयन ॥ १४ सप्तास्थासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्य तन्वाना अवघ्नन् पुरुष पशु ॥ १५ यज्ञेन यज्ञमयज' देवास्तानि धर्माणि प्रथमान्यासन । ते ह नाकं महिमानः सचत यव पूर्व साध्या: सति देवाः ॥"१६ उपरि-उक्त सूत ऋग्वेदसे उद्धृत किया गया है। ऋग्वेदके पाठसे मिलानेपर यह बात स्पष्ट समझ पड़ेगी। तथापि कोई सन्देह नहीं, कि पाठमें कितना ही प्रभेद वर्तमान है। ऋग्वेदके १०वें मण्डलवाले ८० सूक्तमें यही सूक्त इस प्रकार लिखा 'पुरुषके सहस्र मस्तक, सहस्र चक्षु और सहस्र पद हैं। वह सकल दिक्से इस भूमिको व्याप्तकर दशाङ्गुल स्थानमें रहते हैं। १ । जो कुछ उत्पन्न हुआ और जो होगा-पुरुष ही वह समस्त है। वह अमृतत्वके ईश्वर हैं, अन्नसे परिपुष्ट होते हैं। २। उनको इतनौ महिमा है! अतः पुरुषश्रेष्ठ हैं। जगत्के यावत् प्राणी उनका एकपादांश (चौथाई हिस्सा) हैं, और द्युलोकका अमृत उनका त्रिपादांश (पौन हिस्सा) है।३। त्रिपाद उठाकर पुरुष अर्द्ध में चढ़ा करते हैं। पुनः उनका एकपाद मर्त्य में (यहां ) रहता है। ऐसा होनेसे वह, क्या हुआ है, "सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि विश्वतो इत्वात्यतिष्ठदशांगुल॥१ पुरुष एवेद' सर्व' यडूतं यच्च भव्य' । उतामृतत्वस्येशानी यदन्नेनातिरीहति ॥२