पृष्ठ:हिन्दी विश्वकोष भाग 4.djvu/१७७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१७८ कलकत्ता फिर भी प्रकपरके पीछे अंगरेजोंके पदार्पण करते । भली-वर्दीखान्के विशेष प्रियपात्र रहे। उनके ऊपर समय कलकत्तेकी अवस्था अत्यन्त हीन थी। क्षितीश- पिळपितामहर्क देय राजखका दस लाख रुपया बाको वंशावलिचरितमें इसका प्रमाण मिलता है। नदिया। था। उन्होंने यह रुपया माफ करनेके लिये नवाबसे वाले राजा कणचन्द्र के समय कलकत्ता उनको जमी वार बार कहा। किन्तु किसी प्रकार वह तिकार्य न्दारीमें लगता था। वह बङ्गालके सूबेदार नवाव अहिपाला माहेगे च राज्य याच परिने । वियोमविधान च चश्मदीपच मुविधा। किलकिलाभूमिमध्ये ही देयौ नूपशखर। इमुरबोपमध्ये च बसनि कृतवान् सुदा ॥ ६८१ दाननलीसरिनौर परिमपार्थ विराजते ॥१६४ अहिपालस वयः पुवा: वैधयोपितमु जधिरे। यव थाईवरी देवो गायाय व मनिधी । कतध्वनो विमापय कैगिध्वजो मावलः । ६२ कुवादिगुरुरोगाणां पिनागयावामतः॥८५ पयिम योजनान्ते च मानयाम मन:। माहेगबगदाहायग्रामयोरन्तरे महान् । नूपी भूत्वा घशाति...पपान ॥३ दोघंगा समीप च राना हि कुानपालक: 144 कृतचजस्य तनयो विरलिस'नकी वलिः। कैचिवदन्ति भूपाल वानामिन दीनटे। मुगन्धियाममध्ये च चकार वसति' मा ८७ पनपानाच दंगामा मध्ये येतमः प्रत:1440 विभाग वापमन्त्री च पूर्वपार स्थिवः म छ। भने शरदलौतया: वया लाइ रिभरुः। जगवरी महायाम यस गाऽपि वर्तते । तथा क्रमुकचा वाध्य तव जायते । प्रतापादिव्यभपख ययौरभूमिपस्व च। पीठमादातन्वयन्य सनीदेवाः गरीरतः । गाासस्थलो राजन् इदानों वर्ग ते ६ वामसजागा निपातो जातो भागीरयीमटे । कैयिध्वी महापामै चान्दोल...मि । कालीदेववाः प्रसादेन किलकिलादेशवामिनः। कायस्यान वडवान् नोवा राज्यवश्व चकार 10 द्रवियः पूरिता नियमापिनायिरबालनः । ६०० तस्त्र व भेषु चौपना बायोमरिसटे भूप। अपदेशव गायन्ति मयस्सख वांगात् । तेषां कायस्यजातीनामिदानोमति भासनम् ॥ ६८८ प्रायमो वर्षभदाना वासी सिदा भुवि ॥ १ शिवपुर समारभ्य वालुको हि विजापा। मभावा भूमि' पोका हि धनानां सबनो नृप । यौरामादिपुर' दिव्यं मद्रेचरस सविधी ६९ भागोरप्यायोभयपाय रियोजनप्रमापतः । १०२ वयवाटो प्रभ तयो हुगलीमाप्य वर्तते किलकिलाव्यय शब्दय वपुष्वयं पु वर्तते। खलापि तटिनी नित्य वहते वालुशान्तर । यथा कथधिनपतिः करपीया हि साधुभिः ॥ ७३ दामोदरादागता च गड मिलति सादरम् । खलगानिमहायानी यव राजा च धीवराय समुद्रमन्यनारम्भे कूर्मपठे घ मन्दरः। भार नोऽग्देिवय देव्याना मोहनाय च ॥६०४ गायमुनोमध्ये पाटनियामवाहिनाम् । मनियामी कायन भन्दाधारण्यमान् । कायस्थाना शासनच वर्ष ने अधुना न १॥ ६८२ तेन कालीखबर नायते यदधित प॥६०५ गोविन्दादिपुर सवधा हिभापतिम् । बालोदगः समीपेच मालदाहादिक प१६६५ सदवधिः किलकिलार्दशी गोयते देशणसिमिः। किलकिलासम्पत्तिमति निययेन व यव 144 सारपछि मायाम' कायस्थानाच शासनम् । यामाया विसाख किलखिलायास वर्तते । कमलान गयन तव किलकिला वियुका सवि। विशमारमहान् पटरी प्रथमेऽपि । सतीदेवा रेषेव भीमभुजबलपुवकः ॥८०० निरुप लिनय शिलकिलाविषयस्य च कुलपालो देशवाली विख्यात पयिमे तटे। ततःक्षितकिपदिय नवोपजनालये। कुलपालखी पुची हरिमायोऽपिालको तब रिजकुछ सायं सहावी मौसुतः ॥ ३८५ नाक्षः सिरपश्मि सनामसनि लतः। नमः शिलशिलाद खायाममध्य परिपालो महायामो सवापिसमन्वितः 140८. परिपाली हि.नवंब न्यायस्य गौडिए । सामायिपरिपतग निन्यानन्दो भरिथति।" (दिमित्रप्रकाश, बिलबिचारिक) राजा भूव विशेष साहापि सभकेषु १५.८० ।