पृष्ठ:हिन्दी विश्वकोष भाग 4.djvu/४११

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

कामकला कामकला (सं० स्त्री.) कामस्य कला प्रिया, सत्। .१. कामदेवको पनी रति । २ चन्द्रकी षोड़श कसा। ३ तन्त्रोक्लविद्याविशेष। पुण्यानन्द-प्रपौत कामकला. विलास नामक तम्बप्रथम इनका विषय वर्णित है। तन्त्रशास्त्र खभावत: गुध रहनेसे अर्थ स्पष्ट समझ नहीं पड़ता। इस लिये कामकलाविद्याके मूतश्लोक हो सत किये जाते हैं,- "सकसमुबनोदयस्थितिलयमयलीलाविलोकनोद्यातः अन्तलीमविमर्थः पातु महेशः प्रकाशमावततः। सा जयति शनिराधा निजसुखमयनित्यनिरूपमाकारा । भाविघरापरवीनं शिवरूपविमर्शनिसलाद” ॥ स्कुटशिवशक्तिसमागमवीभाइपिणी पराशक्तिः । अणुतररूपानुत्तरविमलिपिलाविप्रा भाति । परशिवा विकरनिकर प्रतिफलति विमर्गदर्पणे विगहे। प्रतिरुचिरुधिरे कुचं चिलमये निविशते महाविन्दुः । चित्तमयोऽईकार: मुव्यवाहार्णसमरसाकारः । शिवशनिमिथ नपिणः कवचीकृतभुवनमगली नपनि । सितगोपविन्दुयुगलं विवितशिवशक्ति सङ्चतप्रारम् । वाग मुष्टिहेतु परस्परानुप्रविष्टविस्पष्टम् । विन्दुरहदारामारविरतन्मिथु नसमरसाकार। काम, कमनीयतया कला दहनेन्दुविग्रही विन्द । इति कामकलाविद्या देवीचक्राक्रमात्मिका सेयम् । विदिता येन स मुली भवति महानिपुरसुन्दरीरुपः। स्म टिनादरुणादिन्दो नदिनया रो रवोऽव्ययः । तमात गगनसमोरणदानोदकमिवर्णसम्भूतिः सह अथ विशदादपि विन्दोगंगनानिलवशियारिभूमिलनिः । एतत् पच कविकसिनगदिदमण्याद्यनाइपर्यन्तम् ॥ . विन्दुधितयं यह दविद्योग परम्परम वहन् । विद्यादेवतयोरविन मेदीयोति वद्य वेदकयोः । वागधी निव्ययुसी परस्परं शशिशिवमयावेती। सृष्टिरिथसिलयभेदी विधा विभक्ती वियौनरूपेण । माता मानं मे विन्दुवयमिन्नवीनरूपाणि । घामवयपौठवयशक्तिवयभेदभावितान्यपि च । तेषु क्रीए लिवितयं तदश भाटकाविश्यम् । इत्य वितयतुरीया तुरीयपीठादिभदिनी विद्या । भन्दपी रूपं रसगधी चेति मूतसूजापि। व्यापकमाद्यं व्यायततरमैय क्रमेण पञ्चदश । पपदशावररूपा स्पा हि मोतिकामिमता । नित्याः शब्दादिगुणप्रभदमिना सथामया व्यापाः । मित्यावियाकारातिथयः विवक्षिसमरमाकार। दिवसनिशामाता: श्रीवर्याने पि सदस्यौदसाः। अव्यवनविन्दुवबहमटिभेदबिमाविक्षाकारा। पद्विशत् तत्त्वाच्या तत्त्वातीता च कैवटा विद्या। विद्यापि मादृगामा सूक्ष्मा मा विपरसन्ही दैयौ। विद्याम्द्यामश्योरत्यन्तामेदमामनन्याया। या सान्तरोरुपा परामहेगी विमादिता सेव । स्पष्टा पवन्यादिविमानकामा चना यावा। चनस्यापि महेश्या न मेदयो विमाश्यते विबुधः। अमयोः रमाकारा पद मा स्य लम्चयीय मिदार मध्ये 'चक्रश्य स्यात् परामर्य बिन्दुतत्त्वमेवेदम् । छछन तञ्च यदा विकोप्यरुपेय परिणतं चक्रम् ॥ एतत् पश्यन्तादि विसयनिदाम विवीजपं च । वामा नोटा रौद्री चाम्विका अनुत्तरांशमला: युः। इच्छा-भान-क्रियात्यान्ताय वा सोनराम्यवाः। ध्यताव्यसवदध्यमिदमेकादगामपश्यन्ती । एवं कामकलामा विविन्दुतत्ववदरवर्णमयो। सेब विकोणकर्ष याता विगुणस्वरूपिणी माता। एका परा तदन्या यामादियटिमाटरटामा। तेन नवात्मा नाता मावा मा मध्यमानिधानाम्याम् । विविधा हि मध्यमा सा सूक्षस्थ लाकति स्थिका सूमा । नवनादमयी स्थला नववर्गात्मा च मतविम्यारा पाद्या कारणामन्या कार्य बनयोर्यतम्लसो हतोः । संबई महि मैदक्षा दामात मदमौष्ठम् ॥ शप सप वर्गमय तइसको मन्थकोणविस्तारम् । भवको मध्यं यस्मियिहोपदीपिवे दशक " सकायादिनयमिटे दशारचयात्ममा विततम् । कच ट क वर्ग चतुष्टयविनसमविस्पष्टकोपविस्तारम् । एतचऋचतुष्टयमासमेत दशा-परियामः । शादिखरनवक चतुर्दशवर्षमय चतुर्दशारमिदम् ॥ परया पश्यन्यामिव मध्यमया स्य नपरुपिया। एवामिरेकपवागदरामा पोखरीजावा । कादिमिरष्टमिपचिनमष्टान बरवन। स्वरगणाममुदितभवाटदलाम्मौराक्ष सचिन्तयन् । बिन्दुवयमयतेजस्वियविकाराय नानिाचाहि । मविश्ववयमेतत् पञ्चामत्यादि विमावविधान्तिः। क्रमी पदविचपा कमौदयसैन कष्यते रचा। पावरष गुरुपंछियमिदमन्वापदाम्बु जातरम । सेयं परा महमी साकारण परियमेव सदा। तहे शाक्यवानां परिषतिरावदेवता: सर्माः भामौना विन्दुमवे चक्रे सा विपरमहरौ दैयो। कामेश्वरावानिवधा कवया चन्द्रमभितीचमा।